SearchBrowseAboutContactDonate
Page Preview
Page 663
Loading...
Download File
Download File
Page Text
________________ सुधा टीका स्था० ७ सू० १७ कुलकरादिनिरूपणम् ૭ पेयपदार्थ इह मशब्देनोच्यते, तस्य अङ्गकाः हेतुभूताः, अथवा मर्त्त = आनन्दजनके पेयवस्तु, तदेवाङ्गम् = अवयवो येषां ते तथा आनन्दमदपेयपदार्थदायका - वृक्षा इत्यर्थः । भृङ्गाः = मृङ्गारादिविविधपात्रदायका वृक्षविशेषाः २। चित्राङ्गाः = विविधमाल्यसम्पादका वृक्षाः ३ चित्ररसाः - चित्राः = मधुरादिभेदभिन्ना अनेक. रूपा रसा येभ्यः समुपलभ्यन्ते तथाभूताः ४ । मध्यङ्गाः - मणीनाम् = मणिमयभूषणानाम् अभूताः = हेतुभूता मण्यङ्गाः, अथवा पणयोऽङ्गानि येषां ते तथा - मणिमयभूषणदायकाः ५। अनग्नाः = विविधवस्त्रदायकाः वृक्षाः । वस्त्रप्रदानेन जनानां नग्नत्यपरिहरणात् अनग्नेति संज्ञा बोध्या ६। तथा कल्पवृक्षाः उक्तव्यतिरिक्तानां सकल मनोरथानां पूरका वृक्षविशेषाः । एते सप्तापि कल्पवृक्षा युगजनानामुपभोगपूरकाः विमलवाहननामप्रथम कुलकरसमये प्रादुर्भूता इति विज्ञेयम् ॥ ० १७ ॥ आनन्ददायक पदार्थ के देनेवाले जो वृक्ष हैं, वे मत्ताङ्गक हैं । विविध प्रकारके भृङ्गर आदि पात्रोंके देनेवाले जो वृक्ष विशेष हैं, वे यहां भृङ्ग शब्द से लिये गये हैं । विविध माल्योंके सम्पादक जो वृक्ष विशेषहैं वे चित्राङ्ग शब्दसे लिये गये हैं । मधुरादि भेदसे भिन्न अनेक रस जिनसे प्राप्त होते हैं वे यहां चित्र शब्द से लिये गये हैं । मणिमय भूषणोंके जो कारण होते हैं वे, अथवा मणिमय भूषणोंके देनेवाले जो होते हैं वे वृक्ष यहां मण्ङ्ग शब्द से लिये गये हैं । विविध वस्त्रोंके देनेवाले जो विविध वृक्ष हैं, वे अनग्न शब्द से लिये गये हैं । इनकी अनग्न ऐसी संज्ञा इसलिये हुई है, कि ये वस्त्रोंके देनेसे मनुष्योंकीं नग्नताको दूर करते हैं । उक्त इन वृक्षोंसे भिन्न जो वृक्ष सकल मनोरथोंके पूरक होते हैं ये कल्पवृक्ष हैं। ये सात प्रकार के कल्पवृक्ष युग जनोंके उपभोगके દદાયક પદાર્થો ઉત્પન્ન કરનારા વૃક્ષેને મત્તાંગક કહે છે. (ર) વિવિધ પ્રકારના ભૃગાર આદિ પાત્ર આપનારાં વૃક્ષને ભૂવૃક્ષો કહે છે. (૩) વિવિધ માલાએ જેમાંથી બને છે એવાં વૃક્ષોને ચિત્રાંગ વૃક્ષો કહે છે (૪) જે વૃક્ષો મધુરાદિ વિવિધ રસેના પ્રદાતા હોય છે તેમને ચિત્રરસ કહે છે. (૫) મણિમય ભૂષણેામાં જેએ કારણભૂત હાય છે તેમને, અથવા મણિમય ભૂષા દેનારાં જે વૃક્ષો હાય છે તેમને અહી’ ‘ મધ્યગ ' પદ્મ વડે ગ્રહણ કરવામાં આવ્યા છે (૬) વિવિધ વસ્ત્રો પ્રદાન કરનારા વૃક્ષાને 'अन' यह द्वारा ગ્રહણ કરવામાં આવ્યા છે. તેમને અનગ્ન કહેવાનું કારણ એ છે કે તેઓ મનુષ્યાને વસ્ત્રનું પ્રદાન કરીને તેમની નગ્નતાને ઢાંકવામાં મદદરૂપ બને છે. (७) ने वृक्षों समुदा मनोरथ पूर्णा रनाश होय हे च्छित वस्तु आप નારાં હાય છે, તે વૃક્ષોને કલ્પવૃક્ષેા કહે છે. આ સાતે પ્રકારના કલ્પવૃક્ષે તે श्री स्थानांग सूत्र : ०४
SR No.006312
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy