SearchBrowseAboutContactDonate
Page Preview
Page 662
Loading...
Download File
Download File
Page Text
________________ ६४६ स्थानाङ्गसूत्रे भृङ्गाश्च २ चित्राश्चैव ३ भवन्ति चित्ररसाः ४। मण्यङ्गाश्च ५ अनग्नाश्च ६ सप्तमकाः कल्पवृक्षाश्च ७॥ १।' सू० १७ ॥ टीका-'जंबुद्दीवे दीवे इत्यादि अतीतायामुत्सपिण्यां मध्य जम्बूद्वीपस्थ भारतवर्षे मित्रदामादयः सप्त कुलकरानीतिमर्यादाकराः अभवन् । वर्तमानायामवसपिण्यां जम्बूद्वीपस्थमारतवर्षे विमलबाहनादयः सप्तकुलकरा अमवन् । विमलवाहनादीनां कुलकराणां क्रमेण चन्द्रयशाः प्रभृतयः सप्त भार्या अभवन् । जम्बूद्वीपस्थभारते वर्षे आगामिन्यामुत्सपिण्यां मित्रवाहनादयः सप्त कुलकरा भविष्यन्ति । तदाह-'मियवाहणे सुभोमे य' इत्यादिना । अर्थः स्पष्टः। नवरम्-'आगमिस्सेण' आमिष्यति भविष्यति काले । तथा-विमलवाहने प्रथमकुलकरे वर्तमाने सप्तमकारका वृक्षा उपभोग्यतया तात्कालिकमनुष्याणां भोजनाद्युपभोगसंपादकतया हव्यमिति वाक्यालकारे आगच्छन्-उदपद्यन्त, तद्यथा-पत्ताङ्गका:-मत्त-मदो-हर्षः, तत्कारणभूतः भृङ्ग २, चित्रा ३, चित्ररस ४, मण्यङ्ग ५, अनग्न ६, और कल्पवृक्ष ७ तात्पर्य इसका ऐसा है कि अतीत उत्सपिणो में मध्य जम्बूद्वीप में स्थित भरतवर्ष में मित्रदाम आदि कुलकर नीतिमर्यादाके कर्ता हुए, जम्बूद्रोपस्य भरतवर्ष में वर्तमान अवसर्पिणीमें विमलवाहनादि सात कुलकर हए विमलवाहनादिक कुलकरोंकी क्रमशः चन्द्रयशा आदि सात भार्याएँ हई हैं । जम्बूदोपस्थ भरतवर्ष में आगामी उत्सर्पिणी में मित्रवाहनादिक सात कुलकर होंगे। प्रथम कुलकर विमलयाहनके रहने पर सात प्रकारके कल्पवृक्ष तात्कालिक मनुष्याँके भोजन आदि उपभोगके संपा. दक हुए मत्तानक हर्षके कारणभूत पेय पदार्थ यहां मत्त शब्दसे गृहीत हए हैं। अथवा-आनन्दजनक पेय वस्तु ही अवयच जिनका है, ऐसे (१) भत्तin४, (२) ६, (3) यिain, (४) त्रिस, (५) भ९५, (६) અનગ્ન અને (૭) કલ્પવૃક્ષ. આ સૂત્રોને ભાવાર્થ નીચે પ્રમાણે છે નીતિમયદાના સ્થાપનારને કુલકર કહે છે. અતીત ઉત્સપિકાળમાં મધ્ય જ બૂઢીપના ભરતવર્ષમાં મિત્રદામ આદિ સાત કુલકરે થયા હતા. જબૂદ્વીપના ભરતફર્ષમાં વર્તમાન અવસર્પિણીકાળમાં વિમલવાહન આદિ સાત કલક થઈ ગયા છે તે વિમલવાહન આદિ સાત કુલકરની સાત ભાર્યા. ઓનાં નામ અનુક્રમે ચન્દ્રયશા વગેરે હતા. જબૂદ્વીપમાં આવેલા ભરતવર્ષમાં આગામી ઉત્સર્પિણીકાળમાં મિત્રવાહન આદિ સાત કુલકરે થશે. વિમલવાહન કુલકરના કાળમાં રહેતા લોકોને જનાદિ ઉપભેગને માટે ઉપયોગી એવાં સાત પ્રકારના કલ્પવૃક્ષેની પ્રાપ્તિ થઈ. (૧) મત્તાંગક-આનંદજનક પેય પદાર્થો અહીં “મા” પદ વડે ગૃહીત થયા છે. અથવા આનંદદાયક પિય વસ્તુ જ જેમના અવયવે છે એવો આન, श्री. स्थानांग सूत्र :०४
SR No.006312
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy