SearchBrowseAboutContactDonate
Page Preview
Page 639
Loading...
Download File
Download File
Page Text
________________ सुघा टीका स्था०७ स० १४ सप्तस्वरनिरूपणम् यतः कर्ता मूछित इय ताः करोति, अतस्ता मूर्च्छना उच्यन्ते, मूर्च्छन्निय या कर्ता ताः करोतीति हेतोस्ता मूर्च्छना उच्यन्ते इति । भङ्गीप्रभृतीनामेकविंशति मूर्च्छनानां स्वरविशेषाः पूर्वगते स्वरमाभृते भणिताः । इदानीं ते तद्विनिर्गतेभ्यो भरतादिनिर्मित शास्त्रेभ्यो विज्ञेया इति ॥ १५, १६, १७, १८ ॥ एते सप्त स्वराः कुतो भवन्ति ? इत्यादि प्रश्न चतुष्टयं तदुत्तरं च पोच्यते'सत्तसरा को हति' इत्यादिना ' तिन्नि विगीयस्स अगारा' इत्यन्तेन सन्दर्भेण । एते षड्जादि सप्तस्वराः कुतः संभवन्ति=कुतः उत्पद्यन्ते ? (१) तथागेयस्य-गीतस्य का योनयो-जातयो भवन्ति ? (२), तथा-गेयस्य कतिसमया:कियत्काल प्रमाणा उच्चसा भवन्ति ? (३), तथा-गेयस्य कति या--कियन्तो या आकारा:-आकृतयो भवन्ति ? (४) ॥ १९ ॥ इति चत्वारः प्रश्नाः । उत्तरयति-षड्जादयः सप्त स्वरा नाभितो भवन्ति-जायन्ते (१) । गीतं च रुदितयो. हैं क्योंकि जो कर्त्ता होता है वह मूच्छित की तरह होकर इन्हें करता है-इसलिये मूर्च्छनाएँ कही गई हैं। भंगी आदि २१ मूर्च्छनाओं के, स्वर विशेष पूर्व गत स्वर प्राभृत में कहे गये हैं, इस समय स्वर विशेष उस स्चर प्रामृत से विनिर्गत भरतादि निर्मित ग्रन्थों से जान लेना चाहिये, ये सात स्वर कहां से उत्पन्न होते हैं ? गेय-गीत की क्या २ जातियां हैं ? गेय के कितने काल प्रमाणवाले उच्छास होते है ? गेय की कितनी आकृतियां होती हैं ? ॥ १९ ॥ इन चार प्रश्नों का उत्तर देते हुए सूत्रकार कहते हैं-कि-षड्ज आदि जो सात स्वर हैं वे नाभि से उत्पन्न होते हैं । इस गीत का योनि रोदन है, अर्थात् गीत रोदन મૂચ્છના કહેવાનું કારણ એ છે કે જે કર્તા હોય છે તે મૂછિતના જે થઈને તે મૂછનાઓ કરતે હોય છે. મંગી આદિ ૨૧ મૂચ્છનાઓના સ્વરવિશેનું પૂર્વગત સ્વરપ્રાતમાં પ્રતિપાદન કરવામાં આવ્યું છે. તે સ્વરપ્રાકૃતને આધારે રચાયેલા ભરતાદિ નિર્મિત ગ્રન્થમાંથી આ સ્વર વિશેના વિષયમાં વિશેષ માહિતી મેળવી લેવી. હવે સુત્રકાર નીચેના ચાર અને ઉત્તર આપે છે–(૧) તે સાત २५२ ठ्यांची उत्पन्न थाय छ १ (२) गेयना (तना) या या प्रा। छ ? (૩) ગેયના કેટલા કાળપ્રમાણવાળા ઉચલ્ડ્રવાસ હોય છે ? (૪) ગેયની કેટલી मातिया ( 21) डाय छ ? શ્રી સ્થાનાંગ સૂત્ર : ૦૪
SR No.006312
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy