SearchBrowseAboutContactDonate
Page Preview
Page 636
Loading...
Download File
Download File
Page Text
________________ मध्यमस्वरस्य फलमाह - तथा , स्थानाङ्गसूत्रे मध्यमस्वरसम्पन्नास्तु सुखबीविनः = सुखेन जीवितुं शीला भवन्ति । सुखजीवित्वमेव प्रकटयति- ' खायई ' इत्यादिना । मध्यम स्वरमाश्रितो जनो हि खादति सुस्वादुं भोजनं भुङ्क्ते, पिपति=दुग्धादिपानं करोति, ददाति = अन्यानपि भोजयति पाययति चेति ॥ १ ॥ षञ्चमस्वरस्य फलमाह - पञ्चमस्वरसम्पन्नास्तु पृथिवीपतयो भवन्ति, तथा शूराः संग्रहकर्त्तारः अनेकगणनायकाश्च भवन्तीति ॥ १२ ॥ धैवतस्त्ररस्य फलमाह - धैवतस्वरसम्पन्नास्तु कलहमियाः = क्लेशकारका भवन्ति । तथा शाकुनिकाः - शकुनेन श्येनेन चरन्ति = पक्षिणां वधार्थी पर्यटन्ति, शकुनान् = पक्षिणो घ्नन्ति वा शकुनिकाः पक्षिघातका लुब्धकविशेषाः, वागुरिका:- बागुरा = मृगबन्धनी तथा चरन्तीति वागुरिकः- हरिणघातका लुब्धकविशेषाः, शौकरिकाः- शूकरेण शूकरवधार्थं चरन्ति, शुकरान् ध्यन्ति वा शौकरिकाः - शूकरघातिनो लुब्धकविशेषाः, तथा-मत्स्यबन्धाः = मत्स्यघातिनश्च भवन्तीति ॥ १३ ॥ निषादस्वरस्य फलमाह -तथामध्यम स्वर से संपन्न होते हैं वे सुख पूर्वक अपने जीवन को यापन करने के स्वभाव वाले होते हैं जैसे-ये सुस्वादु भोजन करते हैं, दुग्धादि का पान करते है, दूसरों को भी अपने ही जैसा भोजन कराते हैं और अपने ही जैसा दुग्धादिका पान कराते हैं ॥ ११ ॥ पंचम स्वर से युक्त जो प्राणी होते हैं वे पृथ्वीपति होते हैं, शूरवीर होते हैं, संग्रह शील होते हैं, और अनेक गणों के नायक होते है । ॥ १२ ॥ जो मनुष्य धैवत स्वर वाले होते हैं वे कलहप्रिय होते हैं, शिकारी होते हैं, मृग की विशेष रूप से शिकार करने वाला होते हैं, शुकर की भी वे शिकार किया करते हैं, और मछलियो को भी मार २ कर खाते रहते हैं । ।। १३ ।। निषाद स्वरवाले जो मनुष्य ६२० સ્વરવાળા મનુષ્ય સુખપૂર્વક પોતાના જીવનને વ્યતીત કરવાના સ્વભાવવાળા હાય છે. જેમકે તે સ્વાદિષ્ટ લેાજન કરાવનારા અને પેાતાના જેવાં જ દૂધ આદિ પદાર્થોનું પાન કરાવનારા હોય છે. જે માણસ પચમ સ્વરથી યુક્ત હાય છે તે પૃથ્વીપતિ બને છે, શૂરવીર હાય છે, સ`ગ્રહશીલ હાય છે અને અનેકગણાના નાયક હોય છે. જે માણસ ધૈવત સ્વરવાળા હાય છે તેઓ કલહપ્રિય હૈાય છે, શિકાર કરવાના શોખીન હોય છે. તેએ સૂવરને શિકાર પણ કરતા હાય છે અને માછલીઓને પણ મારી મારીને ખાનારા હોય છે. श्री स्थानांग सूत्र : ०४
SR No.006312
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy