SearchBrowseAboutContactDonate
Page Preview
Page 632
Loading...
Download File
Download File
Page Text
________________ स्थानाङ्गसूत्रे बोध्यम् ॥२॥ तथा-नासान्नासिकया पश्चमं स्वरं ब्रूयात् । पञ्चमस्वरस्य नासिका स्थानं योध्यम् । तथा-दन्तोष्ठेन-दन्तोष्ठकियया धैवतं ब्रूयात् । धैवत स्वरस्य स्थानं दन्तोष्ठं योध्यम् । तथा-मू मूर्धस्थानेन निषादं स्वरं ब्रूयात् । निषादस्वरस्य स्थानं मूर्धा बोध्यम् । एतानि जिह्वाग्रभागादीनि सप्त स्वरस्थानानि भगवता व्याख्यातानि। ननु षड्जस्वरोच्चारणे कण्ठादीन्यपि स्थानान्याश्रीयन्ते अग्रजिह्वाच स्वरान्तरेजप्याश्रीयते, तत्कथं षड्जादिष्वे कैकस्य स्वरस्य अग्रजिह्वादिरूपमेकैकं स्थानमुक्तम् ! इति चेदाह-यद्यपि षड्नादयः सर्वेऽपि स्वराः जिह्वाग्रभागादीनि सर्यायपि स्थानान्यपेक्षन्ते, तथापि विशेषत एकैकस्वरो निह्वाग्रभागादिष्वेकैकं स्थान मादायैव व्यज्यते इति तत्तत्स्वरस्य तत्तत्स्थानमुक्तमिति ॥ ३ ॥ स्थान नासिका है, पंचम स्वर को नासिका से बोलना चाहिये, धैवत. स्वर का स्थान देतोष्ठ है, इसलिये धैवत स्वर को दंतोष्ठ से बोलना चाहिये, निषाद स्वर का स्थान मूर्धा है, इसलिये निषाद स्वर को मूर्धा (मस्तक) से बोलना चाहिये ॥३॥ ये जिह्वाग्रभाग आदि सात स्थान सात स्वरों के हैं-ऐसा भगवान ने कहा है। शंका-षड्ज स्वर के उच्चारण करने में कण्ठ आदि स्थानों का भी आश्रय किया जाता है तथा अग्रजिता रूप स्थान अन्य स्वरों में भी आश्रित होता है-ता फिर षड्ज आदि स्वरों में से एक स्वर का अग्रजिहादि रूप स्थान कैसे कहा गया है ? उत्तर-यद्यपि षड्ज आदि समस्त भी स्वर जिह्वाग्र भाग आदि समस्त स्थानों की अपेक्षा करते हैं, तब भी विशेषरूप से एक एक દૈવત સ્વરનું સ્થાન દંતક છે, તેથી ધવત સવરનું તેમાંથી ઉચ્ચા२६१ ४२४ मे. निषा २५२नु स्थान भूर्धा (an) छे, तेथी तेनु ઉચ્ચારણ મૂર્ધામાંથી જ થવું જોઈએ. સાત સ્વરેના જિહ્વાગ્રભાગ આદિ આ સાત સ્થાને તીર્થકર ભગવાનએ જ કહ્યા છે. શંકા–ષજ સ્વરના ઉચ્ચારણમાં કંઠ આદિ સ્થાનેને પણ આશ્રય લેવામાં આવે છે, તથા અગ્રજિહવા રૂપ સ્થાનને અન્ય સ્વરેના ઉચ્ચારણમાં પણ આશ્રય લેવામાં આવે છે. છતાં પણ પજ આદિ સ્વરેનું જિહવાગ્ર આદિ એક એક સ્થાન જ શા માટે કહેવામાં આવ્યું છે? ઉત્તર–જે કે પન્જ આદિ સાતે સ્વરે જિહવાગ્રભાગ અ દિ સમસ્ત સ્થાનોની અપેક્ષા રાખે છે, છતાં પણ પ્રત્યેક સ્વર વિશેષ રૂપે તે જિહવાગ્ન श्री. स्थानांग सूत्र :०४
SR No.006312
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy