SearchBrowseAboutContactDonate
Page Preview
Page 616
Loading...
Download File
Download File
Page Text
________________ ६०० स्थानाङ्गसूत्रे तथा-समभिरूढः-पर्यायशब्देषु निरुक्तिभेदेन भिन्नमर्थ समभिरोहति यः स समभिरूढः, नानार्थेषु नानासंज्ञासमभिरोहणपरो नयविशेष इत्यर्थः । उक्तं च-" जंजं सन्नं भासइ, तं तं चिय समभिरोहए जम्हा। सन्नंतरस्थ विमुहो, तो नओ समभिरूढोत्ति ॥१॥" छाया-यां यां संज्ञां भाषते तां तामेव समभिरोहति यस्मात् । संज्ञान्तरस्थ विमुखस्ततो नयः समभिरूढ इति ॥१॥ इति । अयं नयो हि घटपटादिवत् घटकुटादीन् शब्दान् भिन्नप्रवृत्तिनिमित्तत्त्वात् मिन्नार्थगोचरान् मन्यते । अयं भावः-' घट ' शब्दस्य 'घट चेष्टायाम्' इति कोई भिन्नता नहीं है, क्योंकि ये समान लिङ्गवाले और समान वचनवाले शब्द है । कहा भी है-"तं चिय रिउसुत्तमयं " इत्यादि__इस प्रकार के स्वरूपवाला यह ५ बां नय है। जैसे कि समान लिङ्गवाले और समान वचन वाले शब्दों में एकता का प्रतिपादन शब्द नय करता है-ठीक इससे विपरीत कथन समभिरूढ नयका है इस नय का ऐसा कहना है कि निरुक्ति के भेद से समान लिङ्गवाले और समान वचनवाले शब्दों में भी भिन्नता है जितने शब्द है उतने ही उनके अर्थ हैं-ऐसा ही कथन इस नय का है, कहा भी है " जं जं सन्नं भासइ" इत्यादि यह नय घट पट आदि शब्दों की तरह घट कुट आदि शब्दों को भी मिन्न २ प्रवृत्ति के निमित्तवाले होने से भिन्न २ अर्थवाले भिन्नता नथी. “ कुटाः अने वृक्षः " मा मे पानी म मा ययनलेने કારણે ભિન્નતા છે. કહ્યું પણ છે કે "त चिय रिउ सुत्तमयं " त्याઆ પ્રકારના સ્વરૂપવાળે આ પાંચમો નય છે. સમાન લિંગ (જાતિ) વાળા અને સમાન વચનવાળા શબ્દમાં એકતા (अभिन्नता) प्रतिपान ४२नारे। शनय छे. સમભિરુઢ નય–શદનય કરતાં વિપરીત માન્યતાવાળો સમભિરુઢ નય આ નયની એવી માન્યતા છે કે નિરુક્તિના ભેદની અપેક્ષાએ સમાન લિંગવાળા અને સમાન વચનવાળા શબ્દોમાં પણ ભિન્નતા હોય છે-જેટલા શબ્દ છે એટલા જ તેમના અર્થ છે, એવું આ નય પ્રતિપાદન કરે છે. युं ५५ छे , “जज सन्न भासइ" त्या: આ નય, ઘટ, પટ આદિ શબ્દોની જેમ ઘટ, કુટ આદિ શબ્દોને પણ જુદા જુદા અર્થવાળા માને છે, કારણ કે ઘટ, કુટ આદિ શબ્દ જુદી જુદી શ્રી સ્થાનાંગ સૂત્ર : ૦૪
SR No.006312
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy