SearchBrowseAboutContactDonate
Page Preview
Page 587
Loading...
Download File
Download File
Page Text
________________ सुधा टीका स्या० ७ सू०९ सप्तविधभयस्थाननिरूपणम् D तथा मूलम्-सत्त भयढाणा पण्णत्ता, तं जहा-इहलोगभए १, परलोगभए २, आदाणभए ३, अकम्हाभए ४, वेयणभए ५, मरणभए ६, असिलोगभए ७॥ सू० ९॥ __ छाया-सप्त भयस्थानानि प्रज्ञप्तानि, तद्यथा-इहलोकभयं १, परलोकभयम् २, आदानभयम् ३, अकस्माद्भयम् ४, वेदनभयं ५ मरणभयम् ६, अश्लोकभयम् ७॥ सू० ९॥ टीका-'सत्त भयहाणा' इत्यादि भयस्थानानि-भयं-मोहनीयप्रकृतिसमुद्भूतात्मपरिणामः, तस्य स्थानानि=आश्रयाः सप्त प्रज्ञप्तानि, तद्यथा-इहलोकभयम्-इहलोकः-सजातीयो लोकः, ततो यद् भयं तत् ,-सजातीयस्य सजातीयाद् भयमित्यर्थः । यथा-मनुष्याणां मनुष्येभ्यः, तिरश्चां तिर्यग्भ्यः, इत्यादि । १ । परलोकभयम्-विजातीयस्य विजा. __ “सत्तभयहाणा पण्णत्ता" इत्यादि ॥ सूत्र ९॥ टीकार्थ-भयस्थान कहे गयेहैं,जैसे-इहलोक भयस्थान १, परलोक भय. स्थान २ आदान भयस्थान ३ अकस्मादयस्थान ४, आजीवभयस्थान ५, मरणभयस्थान ६ और अश्लोक भयस्थान ७ भय मोहनीय प्रक. तिके उदयसे उत्पन्न हुआ जो आत्मपरिणाम है, वह भय है, उस भयके सात आश्रय (भेद) कहे गये हैं। उनमें जो सजातीयको सजातीयसे भय होता है, यह इहलोक भय है, इहलोकसे यहां सजातीय लोक लिया गया है। जैसे-मनुष्योंको मनुष्यों से भय होता है, तिर्यश्चोंको तिर्यञ्चोंसे भय होता है इत्यादि १। "सत्त भयाणा पण्णता" त्याहिटा -सात Rai लयस्थाने। यो छे--(1) Usal लयस्यान, (२) ५२. लयस्यान, (3) माहान लयस्थान, (४) २५४२मायस्थान, (५) 4104 लयस्यान, (6) भ२६३ लयस्थान भने (७) म अयस्थान. લયમહનીય પ્રકૃતિના ઉદયથી ઉત્પન્ન થયેલું જે આત્મપરિણામ છે તેનું નામ છે. (1) Uga: लय- Anतीय सततीयनारे लय साने छ तने 8લોક ભય કહે છે. “ઈહલેક પદ દ્વારા અહીં સજાતીય લેક' ગૃહીત કરાયેલ છે. જેમકે મનુષ્યને મનુષ્યને ભય હોય છે અને તિયાને તિયાને ભય હોય છે. શ્રી સ્થાનાંગ સૂત્ર : ૦૪
SR No.006312
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy