SearchBrowseAboutContactDonate
Page Preview
Page 535
Loading...
Download File
Download File
Page Text
________________ सुधा टीका स्था० ७ सू० १ सप्तविध गणापक्रमनिरूपणम् ५९ मूलम् - सत्तविहे गणावकमणे पण्णते, तं जहा-सव्वधम्मा रोएमि १, ए गइया रोएमि एगइया णो रोएमि २, सव्वधम्मा वितिगिच्छामि ३, एगइया वितिगच्छामि एगइया नो वितिगच्छामि ४, सव्वधम्मा जुहुणामि ५, एगइया जुहुणामि एग इया णो जुहुणामि ६, इच्छामि गं भंते ! एगल्लविहारपीडमं उवसंपजित्ता णं विहरित्तए ॥ ७॥ सू० १॥ छाया-सप्तविधं गणापक्रमणं प्रज्ञप्तम् , तद्यथा-सर्वधर्मान रोचयामि १, एककान् रोचयामि एककान् नो रोचयामि २, सर्वधर्मान् विचिकित्सामि ३, एककान विचिकित्सामि एककान नो विचिकित्सामि ४, सर्वधर्मान् जुहोमि ५, एककान् जुहोमि एककान् नो जुहोमि ६, इच्छामि खलु भदन्त ! एकलविहारप्रतिमाम् उपसंपध खलु विहर्तुम् ॥ सू० १॥ टीका-'सत्तविहे गणावकमणे' इत्यादि गणापक्रमणम्-गणात् गच्छात् अपक्रमण-निर्गमनं सप्तविध-प्रयोजनभेदेम भिन्नत्वात् सप्त प्रकारकं प्रज्ञप्तम् , तद्यथा-सर्वधर्मान् -सर्वे च ते धर्माश्चेति सर्व 'सत्तविहे गणावक्कमणे" इत्यादि सूत्र १ । गणसे अपक्रमण-निर्गमन-प्रयोजनके भेदसे सात प्रकारका कहा गया है, गण नाम गच्छका है, जैसे-अपने गणमें बहुश्रुतका अभाव जब सर्व धर्मों को रूचिका विषय बनानेवाला शिष्य-मुनि-देखता है, तो वह अपने गुरुसे ऐसी आज्ञा मांगता है, कि हे भदन्त ! मैं अपने गणसे निकलता हूँ, क्योंकि मैं समस्त धर्मका अभिलाषी हूं " सर्वे च " सत्तविहे गणावक्कमणे " त्या ગણમાંથી અપકમણ (નિર્ગમન) પ્રજનના ભેદને આધારે સાત પ્રકારનું કહ્યું છે. ગણ એટલે ગ૭. કેઈ સાધુ નીચે દર્શાવવામાં આવેલા સાત કારણોને લીધે પિતાના ગણમાંથી નીકળી જઈને બીજા ગણમાં જઈ શકે છે–(૧) પિતાના ગણમાં બહુશ્રુતને અભાવ જ્યારે કે મુનિમાં સર્વ ધર્મ પ્રત્યે રુચિ જાગે અને તેને એમ લાગે કે પોતાના ગણમાં બહુશ્રતને અભાવ છે, ત્યારે તે પોતાના ગુરુ પાસે એવી આજ્ઞા માગે છે કે “હે ભગવન! સમસ્ત ધર્મને (ધર્મના સમસ્ત તત્વને જાણવાની મારી અભિ શ્રી સ્થાનાંગ સૂત્ર : ૦૪
SR No.006312
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy