SearchBrowseAboutContactDonate
Page Preview
Page 527
Loading...
Download File
Download File
Page Text
________________ सुधा टीका स्था० ६ ० ६४ षइचिघप्रतिक्रमणनिरूपणम् ५११ अनन्तरसूत्रे भावा अभिहिताः, तत्र च प्रशस्तेषु या अप्रवृत्तिः, अप्रशस्तेषु च या प्रवृत्तिः कृता, यच्च वा विपरीतश्रद्धानं विपरीतप्ररूपणं च कृतम्, तत्र साधवः प्रतिक्राम्यन्तीति प्रतिक्रमणमाह मूलम् - छविहे पडिक्कमणे पण्णत्ते, तं जहा - उच्चार पडिक्कमणे १, पासवण पडिक्कमणे २, इत्तरिए ३, आवकहिए ४, जं किंचि मिच्छा ५, सोमणंतिए ६ ॥ सू० ६४ ॥ छाया - षड्विधं प्रतिक्रमणं प्रज्ञप्तम्, तद्यथा उच्चारप्रतिक्रमणं १, प्रत्र वणमतिक्रमणम् २ इत्यरिकं ३, यावत्कथिकम् ४, यत्किचिन्मिथ्या ५, स्वाप - नान्तिकम् ६ ॥ सू० ६४ ॥ टीका- 'छबिहे ' इत्यादि - प्रतिक्रमणं - मिथ्यादुष्कृतकरणरूपम् प्रायश्चित्तस्य षड् भेदाः पूर्वं पञ्चदशसूत्रे प्रदर्शिताः, तद् यथा-आलोचनार्हम् प्रतिक्रमणार्हम्, तदुभयार्हम् ३, विवेचाहिये, जिस आत्मा में रत्नत्रय प्रकट होने की योग्यता है वह भव्य और जिसमें इस प्रकार की योग्यता नहीं है वह अभव्य है, इस प्रकार से ५३ भाव जीव के होते हैं || सू० ६३ ॥ इस ऊपर के सूत्र में भाव कहे गये हैं । इनमें प्रशस्त भावों में जो अप्रवृत्ति है और अप्रशस्त भावों में जो प्रवृत्ति है अथवा-जो विपरीत श्रद्धान हो गया है या विपरीत प्ररूपणा हो गई है सो इस स्थिति में साधु प्रतिक्रमण करते हैं अतः इसी बात को लेकर अब सूत्रकार प्रतिक्रमण का कथन करते हैं "छविहे पडिक्कमणे पण्णत्ते " इत्यादि सूत्र ६४ ॥ मिथ्यादुष्कृत देने रूप प्रतिक्रमण नामका प्रायश्चित्त है। प्रायश्चित्त વિષયમાં પણ સમજવી. જે આત્મામાં રત્નત્રય પ્રકટ થવાની ચાગ્યતા હાય છે, તેને ભવ્યાત્મા કહે છે, જે આત્મામાં આ પ્રકારની ચગ્યતા હતી નથી તેને અભવ્યાત્મા કહે છે. આ પ્રમાણે જીવમાં ૫૩ ભાવ હોય છે. ! સૂ. ૬૩॥ આગલા સૂત્રમાં ભાવની પ્રરૂપણા કરવામાં આવી. પ્રશસ્ત ભાવમાં અપ્રવૃત્તિ થવાથી, અને અપ્રશસ્ત લાવામાં પ્રવૃત્તિ થવાથી, અથવા વિપરીત તત્ત્વમાં શ્રદ્ધા પ્રકટ થઇ જવાથી અથવા વિપરીત પ્રરૂપણા થઈ જવાથી તે દોષની નિવૃત્તિ માટે સાધુ પ્રતિક્રમણ કરે છે. તેથી હવે સૂત્રકાર પ્રતિક્રમણુનું नि३पण रे छे. " छव्विहे पक्किमणे पण्णत्ते " छत्याहि श्री स्थानांग सूत्र : ०४
SR No.006312
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy