SearchBrowseAboutContactDonate
Page Preview
Page 499
Loading...
Download File
Download File
Page Text
________________ सुधा टीका स्या० ६ सू० ६१ इन्द्रस्थानादिनिरूपणम् ४८३ षण्मासान् देवानामुत्पत्तिविरहो भवतीति भावः । तथा-एकैकम् इन्द्रस्थानम्यत्र चमरादय इन्द्रास्तिष्ठन्ति, एतादृशं भवननगरविमानरूपं स्थानम् उत्कर्षण षण्मासान् यावत् उपपातेन इन्द्रापेक्षया विरहितं तिष्ठतीति । तथा-अधःसप्तमी,सप्तमी तु पश्चानुपूर्व्या रत्नप्रभाऽत्यभिधीयते इत्यध इति विशेषणम् , ततथाध:सप्तमीशब्देन तमस्तमा ग्राया । सा तु उत्कर्षेण षण्मासान् यावत् उपपातेन विरहिता भवति । तदुक्तम् --(उत्कर्षतः प्रथमादिसप्तनरकेषु ) " चउवीसई मुहुत्ता १, सत्त अहोरत्त २ तह य पन्नरस ३। मासो ४ य दो ५ य चउरो ६, छम्मासा ७ विरहकालो 3 ॥ १॥" छाया--चतुर्विंशतिर्मुहूर्ताः १ सप्त अहोरात्रा २ स्तथा च पश्चदश ३। ___मासश्च ४ द्वौ च ५ चत्वारः ६ षण्मासा ७ विरहकालस्तु ॥१॥ इति । राजधानी उत्कृष्ट से छह मास तक देवों की उत्पत्तिसे विरहवाली होती है, अर्थात् इस राजधानी में छ मास तक देवोंकी उत्पत्तिका विरह होता है, इसके बाद फिर कोई न कोई देव वहां अवश्य उत्पन्न हो जाता है, तथा-जहाँ चमरादिक इन्द्र रहते हैं, ऐसा जो भवन नगर एवं विमान रूप एक २ स्थान है, वह भी उत्कृष्टसे छ मास तक उन इन्द्रोंकी उत्पत्तिसे विरहयुक्त होता है, तथा-अधासप्तमी पृथिवी तमस्तमा प्रथिवी भी छह मास तक नारकके उपपातसे विरहित होती है, यहां जो ससमी पृथियो के साथ अधः पद दिया है, उसका कारण ऐसा है, कि पश्चानुपूर्वीसे रत्नप्रभा पृथिवी भी सप्तमी पृथिवी हो सकती है, अतः वह यहां गृहीत न हो इसके लिये "अघः" पदका प्रयोग किया गया है। कहा भी है-" च उवीसई मुहुत्ता" इत्यादि। ઉત્પત્તિને વિરહ ( અભાવ) રહે છે, ત્યાર બાદ કઈને કઈ દેવ ત્યાં અવશ્ય ઉત્પન્ન થઈ જાય છે. તથા જ્યાં ચમરાદિક ઈદ્રો રહે છે એવા ભવન, નગર અને વિમાન રૂપ પ્રત્યેક સ્થાન પણ વધારેમાં વધારે છ માસ સુધી ઈન્દ્રોની ઉત્પત્તિથી રહિત સંભવી શકે છે. તથા અધાસપ્તમી પૃથ્વી (તમસ્તમાં નામની સાતમી નરક પૃથ્વી) પણ છ માસ સુધી નારકના ઉપપાતથી રહિત હોઈ શકે છે. અહીં સાતમી પૃથ્વીની સાથે “અધ:' પદ યોજવાનું કારણ એ છે કે પશ્ચાનુ પૂવથી ગણવામાં આવે તે રત્નપ્રભા પૃથ્વીને પણ સાતમી પૃથ્વી કહી શકાય છે આ પ્રકારની ગેરસમજૂતિ નિવારવા માટે અહીં સાતમી પૃથ્વીની આગળ “અષા પદ મૂક. पामा मा०युं छे. ४ ५५ छ । “चवीसईमुहुत्ता" ध्या: श्री. स्थानांग सूत्र :०४
SR No.006312
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy