SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ ४७८ स्थानाङ्गसूत्रे छाया-यदि तपसा व्यवदानं संयमतोऽनास्रव इति ते कथं नु । देवत्वं यान्ति यतयः ! सरागसंयमतो गुरुः प्राह ॥ १ ॥ अयं भावः--तपसा द्वादशविधेन व्यवदानं-कर्मणां छेदो भवति, तथासंयमतः अनास्रवो भवति-इति ते-तव मतं कथं नु संगच्छते ? यतः तपस्विनो गृहीतसंयमा अपि यतयो देवत्वं यान्ति । एवं शिष्पप्रश्ने गुरुः माह-ते हि सरागसंयमतो देवत्वं यान्तीति । इति प्रथमः प्रश्नः १। तथा-व्युद्ग्रहपृष्टम्-व्युद्प्रहेण विपरीतग्रहेण-मिथ्यामिनिवेशेन परपक्षदूषणार्थ यः प्रश्नः क्रियते सः। यथा--" सामन्ना उ विसेसो, अन्नोऽनन्नी व होज्जइ अन्नो । सो नस्थि खपुष्फ पिव, पन्नो सामन्नमेव तयं ॥ १॥" यथा-" जइ तवसा वोदाणं" इत्यादि । भाव इसका ऐसा है-बारह प्रकारके तपसे कर्मों का नाश होता है, और संयमसे अनास्रव-आस्रवका अभाव होता है, ऐसा जो मत है, वह समीचीन कैसे माना जा सकता है ? क्योंकि गृहीत संयमवाले भी तपस्विजन देव पर्यायको प्राप्त करते हैं, ऐसा यह शिष्यका प्रश्न है, इस पर गुरुदेव उससे कहते हैं-"ते हि सरागसंयमतो देवत्वं यान्ति " वे सरागसंयमसे देव पर्यायको प्राप्त करते हैं, यह संशय प्रष्टहै, १। व्युद्ग्रहपृष्ट-विपरीत नहका नाम व्युद्ग्रहहै, इसे शब्दान्तरसे मिथ्याभिनिवेश भी कहा गया है, इस मिथ्याभिनिवेशसे जो पर पक्षको दक्षित करनेके लिये प्रश्न किया जाता है, वह व्युग्रह पृष्ट हैयथा-" सामना उ विसेसो" इत्यादि । संशयपृष्ट ४ छ. म " जइ तवसा वोदाणं " त्या પ્રશ્ન –“ બાર પ્રકારના તપથી કર્મોનો નાશ થાય છે અને સંયમ વડે અનાસ્રવ (આસવને અભાવ) થાય છે, આ પ્રકારને જે મત છે તેને ખરે કેવી રીતે માની શકાય ? કારણ કે ગૃહીત સંયમવાળા તપસ્વીઓ પણ દેવ પર્યાયને પ્રાપ્ત કરે છે.” શિષ્યને આ પ્રશ્ન સંયમપૃષ્ટ છે. उत्तर-" ते हि सरागसंयमतो देवत्वं यान्ति " तशा सरा सयम વડે દેવપર્યાયને પ્રાપ્ત કરે છે. (२) व्युड ४-विपरीत अनुनामव्युड छे. ते२ मिथ्यालिનિવેશ પણ કહે છે. આ મિથ્યાભિનિવેશ પૂર્વક પર પક્ષને દૂષિત કરવાને માટે જે પ્રશ્ન પૂછવામાં આવે છે તેનું નામ ચુદ્રગ્રહ પૃષ્ટ છે. २ " सामना उ विसेसो" त्या: श्री. स्थानांग सूत्र :०४
SR No.006312
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy