SearchBrowseAboutContactDonate
Page Preview
Page 483
Loading...
Download File
Download File
Page Text
________________ ४६७ सुघा टीका० स्था. ६२० ५६ कल्पस्थितिनिरूपण प्रधते, एको वाचनाचार्यों भवति, अन्ये तलैयावृत्त्यकरा भवन्ति । ततः षण्मासांस्तपः कृत्वा सोऽपि निर्विष्टकायिको भवति । इत्थमयं परिहारविशुद्धिक: कल्पोऽष्टादशमासिको भवति । उक्तं च" परिहारिय छम्मासे, तह अणुपरिहारियावि छम्मासे । कप्पट्टिओ छम्मासे, एए अट्ठारसबि मासा ॥ १॥" छाया-परिहारिकाः षण्मासान् तथा अनुपारिहारिका अपि पण्मासान् । कल्पस्थितः षण्मासान् एतेऽष्टादशापि मासाः ॥ १ ॥ इति । एते कीदृशा भवन्तीत्याह-- " सम्वे चरित्तवंतो उ, दंसणे परिनिटिया । नवपुब्बिया जहन्नेण, उक्कोसा दसपुब्विया ॥१॥ पंचविहे ववहारे, ( आगमादिक) कप्पम्मि दुविहम्मि य । दसविहे य पच्छित्ते, सव्वे ते परिनिट्ठिया ॥२॥" छाया--सर्वे चारित्रवन्तस्तु दर्शने परिनिष्ठिताः । नवपूर्विका जघन्येन, उत्कर्षाद् दशपूर्विकाः॥१॥ पञ्चविधे व्यवहारे, कल्पे द्विविधे च । दशविधे च प्रायश्चित्ते, सर्वे ते परिनिष्ठिताः ॥२॥ इति चतुर्थी ।। हो जाते हैं। इस के बाद कल्पस्थित वाचनाचार्य तप करता है, उनमेले एक वाचनाचार्य होता है, और वाकीके उसकी वैयावृत्त्य करनेवाले हो जाते हैं, वाचनाचार्य भी छ माह तक तप करके निर्विष्टकायिक हो जाता है, इस तरह यह परिहार विशुद्धिक कल्प अठारह मासका होता है । कहा भी है-" परिहारिय छम्मासे " इत्यादि । इस श्लोकका अर्थ परिहारिक छह मासका होता है, अनुपारिहा. रिक छह मासका होता है, और कल्पस्थिति छह मासका होता है, इस तरह अठारह महिने परिहार विशुद्धि लगते हैं, ये सब चारित्रवाले પણ નિર્વિષ્ટકાયિક થઈ જાય છે. ત્યાર બાદ કપસ્થિત વાચનાચાર્ય છ માસ સુધી તપ કરે છે, બાકીનામાંથી એક વાચનાચાર્ય બને છે અને બાકીના સાત તેમનું વૈયાવૃત્ય કરે છે. છ માસ પછી તે તપ કરનાર સાધુ પણ નિર્વિષ્ટકાયિક થઈ જાય છે. આ રીતે આ પરિહારવિશુદ્ધિક તપ અઢાર માસ सुधा याले छ. ४युं ५ छे , " परिहारिय छम्मासे" त्याल એટલે કે પારિવારિકમાં છ માસ, અનુપારિવારિકમાં છ માસ અને કલ્પસ્થિતમાં છ માસ, એ રીતે પરિવાર વિશુદ્ધિમાં કુલ ૧૮ માસને સમય श्री. स्थानांग सूत्र :०४
SR No.006312
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy