SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ - ४३२ स्थानाङ्गसूत्रे चरणं तं साधुं दृष्ट्वा अवमः क्षुल्लकः साधु स्तं साघु वदति एष दर्दुरस्त्वया उद्रावित: मारितः। एवं क्षुल्लकेनोक्ते स साधुर्वदति नैव मया मारितो दर्दुर इति । एवं तस्य साधोर्ववः श्रुत्वा क्षुल्लको वदति-दर्दुरहननेन तब माणातिपातविरमणरूपं प्रथमं व्रतं विनष्टमेव । सम्प्रति मृषाभाषणेन मृषावादविरमणरूपं द्वितीयमपि व्रतं ते-तव नास्ति ।।२।। एवमुक्त्वा सः-- गाथा--बच्चइ भणइ आलोयनिकाए पुच्छिए णिसिद्धे य । साहु गिहि मिलिय सव्वे पत्थारो जाव वयमाणो ॥३॥ मासो लहुओ गुरुओ चउरो लहुगा य होति गुरुमाय । छम्मासा लहु गुरुगा छेदो मूलं तह दुगं च ॥४॥ छाया--व्रजति भणति आलोचय निकाचयति पृष्टे निषिद्धे च । साधवो गृहिणो मिलिताः सर्वे प्रस्तारो यावद वदन ॥३॥ मासो लघुको गुरुकः चत्वारो लघुकाश्च भवन्ति गुरुकाश्च । षण्मासा लघवो गुरुका छेदोमूलं तथा द्विकं च ॥४॥ अयमर्थ--क्षुल्लको भिक्षाचर्यातो निवृत्त्य आचार्यसमीपे व्रजति गच्छ. तीति क्षुल्लकस्य मासलघुपायश्चितम् । ततो भगति-यथा तेन ददुरो मारित बातको देखकर वह क्षुल्लक साधु उस साधुसे कहने लगा यह मेंढक आपने मारा है, तब वह बोला-मैंने नहीं मारा है, इस प्रकार से उस साधुके वचन सुनकर पुनः वह क्षुल्लक कहने लगा-इस दर्दुरके मारनेसे आपका प्राणातिपात विरमणव्रत विनष्टही हो गया है, तथा मैंने इसे नहीं मारा है, इस प्रकारके कहने रूप मृषा भाषणसे मृषावाद चिरमणरूप द्वितीय व्रत भी आपका खण्डित हो गया है, इस प्रकारसे उससे कहकर वह-" वच्चइ भणाइ आलोय" इत्यादि ।। क्षुल्लक भिक्षाचर्यासे निवृत्त हो करके आचार्यके निकट आया इस स्थिति में उस क्षुल्लकको मास लघु प्रायश्चित्त होता है, और आकर હતો. તે મરેલા દેડકા પર તે સાધુને પગ પડી જવાથી તે ક્ષુલ્લક સાધુ તે નિર્દોષ સાધુ પર એવો આરોપ મૂકે છે કે “આ દેડકાને તમે મારી નાંખે छ." पेसा साधु वाम माथ्ये।-" में भायो नथी." त्यारे ते शुद સાધુ બોલી ઉઠ્યો. “આ દેડકાને મારી નાખવાથી તમારું પ્રાણાતિપાત વિર. મણ વ્રત ખંડિત થયું છે. અને મેં તેને માર્યો નથી” એવું અસત્ય કહે, पाथी तभा भूषावा वि२मय ३५ भी प्रत मति यु छ " " वच्चइ भणाइ आलोय" त्याहि मा प्रमाणे ना२ क्षुदस साधुसे भास वधु પ્રાયશ્ચિત્ત લેવું પડે છે. જે તે ક્ષુલ્લક સાધુ આચાર્યની પાસે જઈને એમ श्री. स्थानांग सूत्र :०४
SR No.006312
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy