SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ स्थानाङ्गसूत्रे तद् द्रव्यरूपं मनः । तथा-द्रव्यमनोऽवष्टम्मेन जीवस्य यो मननपरिणामः स भाव मनः । तत्रेह भावमनो गृह्यते । तद्ग्रहणे हिं द्रव्यमनसोऽपि ग्रहणं भवत्येव द्रव्यमनोविनाभावमनसोऽसंभवात्। भावमनोविनाऽपिच द्रव्यमनो भवति ।मू०५१। तथा मूलम्-छबिहे ओहिनाणे पण्णत्ते, तं जहा-आणुगामिए १ अणाणुगामिए २ वड्डमाणए ३ हीयमाणए ४ पडिवाई ४ अपडिवाई ५॥ सू० ॥ ५२ ॥ छाया-पड्विधमवधिज्ञानं प्रज्ञप्तम् , तद्यथा-आनुगामिकम् १, अनानुगामिकं २ वर्द्धमानक ३ हीयमानकं ४ प्रतिपाति ५ अमतिपाति ६ ॥० ५२॥ उन्हें मनरूपसे परिणमता है, वह द्रव्यमान है, तथा द्रव्यमनके सहारेसे जो जीवका मनन करनेरूप परिगमन होता है, वह भावमन है, यहां नो इन्द्रियार्थावग्रहमें इसी भाव मनसे अर्थका अपग्रह रूप ज्ञान होता है, अतः उसे नो इन्द्रियार्थावग्रह कहा गया है, ऐसा जानना चाहिये भाव मनके ग्रहणसे द्रव्य मनका भी ग्रहण हो जाता है, क्योंकि भाव. मनका व्यापार द्रव्यमनके विना नहीं होता है, द्रव्यमान तो भावमनके विना भी होता है । सू० ५१॥ तथा-"छब्धिहे ओहिनाणे पण्णत्ते" इत्यादि सूत्र ५२ ॥ सूत्रार्थ-अवधिज्ञान ६ प्रकारका कहा गयाहै-जैसे-आनुगमिक १ अनानुगमिक २ वर्द्धमानक ३ हीयमानक ४ प्रतिपाति ५ और अप्रतिपाति ६। ઉધ્યથી મનઃ પ્રાગ્ય વણઢલિકને લઈને તેમને મનરૂપે પરિણુમાવે છે, તે દ્રવ્યમન છે. તથા દ્રવ્યમનની મદદથી જીવની મનન કરવા રૂપ જે પ્રવૃત્તિ ચાલે છે તેને ભાવમન કહે છે. ઈન્દ્રિય અર્થાવગ્રહમાં આ ભાવમન વડે જ અર્થના અવગ્રહ રૂપ જ્ઞાન થાય છે, તેથી તેને નેઈન્દ્રિયાર્થાવગ્રહ કહેવામાં આવ્યા છે, એમ સમજવું. ભાવમનના ગ્રહણ વડે દ્રવ્યમનનું પણ ગ્રહણ થઈ જાય છે, કારણ કે દ્રવ્યમન વિના ભાવમનને વ્યાપાર ચાલી શકતો નથી. દ્રવ્યમન તે ભાવમન વિના પણ હોઈ શકે છે. એ સૂ. ૫૧ છે तथा-" छविहे ओहिनाणे पण्णत्ते "-त्याह-(सू. ५२) सूत्राथ-मधिज्ञानना नीय प्रमाणे ६५२ ४ा छ-(१) मानुगामि, (२) मनानुभि (3) १द्धमान, (४) डीयमान, (५) प्रतिपाति मन (1) मप्रतिपाति. श्री. स्थानांग सूत्र :०४
SR No.006312
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy