SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ सुधा टीका स्था०६ सू० ५० कालविशेषनिरूपणम् ___छाया-षड् ऋतबः प्रज्ञप्ताः, तद्यथा-पाठ १ वर्षारात्रः २, शरत् ३, हेमन्तो ४, वसन्तो ५, ग्रीष्मः ६ ११ षड अवमरात्राः प्रज्ञप्ताः, तद्यथा-तृतीये पर्वणि १, सप्तमे पर्वणि २, एकादशे पर्वणि ३, पञ्चदशे पर्वणि ४, एकोनविंशतितमे पर्वणि ५, त्रयोविंशतितमे पर्वणि ६। २। पट अतिरात्राः प्रज्ञप्ताः, तद्यथाचतुर्थे पर्वणि १, अष्टमे पर्वणि २, द्वादशे पर्वणि ३, षोडशे पर्वणि ४, विशतितमे पर्वणि ५, चतुर्विशतितमे पर्वणि ६।३। ॥ सू० ५० ॥ टीका--'छ उऊ ' इत्यादि-- ऋतवा मासद्वयप्रमाणात्मककालविशेषाः प्रावृड् वर्षांरात्रादिभेदेन षट्संख्यका बोध्याः । तत्र प्राट् आषाढश्रावणमासद्वयात्मिका । वर्षारात्रौ भाद्रपदामासद्वयममाणः । एवं शरद्धेमन्तवसन्तग्रीष्मा अपि कातिकादिक्रमेण द्वि द्वि मासात्मका बोध्याः । लौकिकास्तु वर्षाशरद्धेमन्तशिशिरवसन्तग्रीष्माख्यान् श्रावणादि क्रमेण द्वि द्वि मासात्मकान् षड् ऋतून मन्यन्ते इति ।१। तथा-अब "छ उऊ पण्णत्ता" इत्यादि सूत्र ५० ॥ टोकार्थ-दो महिनोंकी १-१ ऋतु होतीहै, ऐसी ऋतुएँ प्रावृद् वर्षारात्र आदिके भेद से छ प्रकार की है, जो इस प्रकार हैप्रावृट् १ वर्षारात्र २ शरत् ३ हेमन्त ४ वसन्त ५ और ग्रीष्म ६। इनमें आषाढ श्रावणकी प्रावृटू ऋतु होती है, भाद्रपद आश्विन इन दो महीनोंकी वर्षारात्र होती है, कार्तिक अगहनकी शरद् ऋतु होती है, पूस माहकी हेमन्त एवं फाल्गुन चैत्रकी वसन्त ऋतु होती है, वैशाख ज्येष्ठ मासकी ग्रीष्म ऋतु होती है, इस तरइसे ये ऋतुएँ दो दो मासकी होती हैं । लौकिक जन शरद-शिशिर हेमन्त वसन्त और ग्रीष्म वर्षा ये ऋतुएँ आसोज कार्तिक मास आदि दो दो मासके योगसे टी -“छ उऊ पण्णत्ता " त्याह-- બબ્બે માસની દરેક ઋતુ થાય છે. એવી જ રકતુઓ નીચે પ્રમાણે છે. (१) प्राट, (२) वर्षात्र, (3) श२त् (४) उपन्त, (५) वसन्त मन (6) श्री. અષાઢ અને શ્રાવણ માસમાં પ્રવૃત્ ઋતુ આવે છે. ભાદરવા અને આસો માસમાં વર્ષારાત્ર આવે છે. કારતક અને માગશરમાં શરદ ઋતુ આવે છે, છે, પિષ અને મહામાં હેમન્ત ઋતુ આવે છે, ફાગણ અને ચિત્રમાં વસન્ત અને વૈશાખ અને જેઠમાં ગ્રીષ્મ ઋતુ આવે છે. આ પ્રમાણે બબ્બે માસની પ્રત્યેક ઋતુ સમજવી છતાં લેકે આ પ્રકારની છ ઋતુઓ ગણે છેશરદ, શિશિર, હેમન્ત, વસન્ત અને શ્રીમ. આ ઋતુઓ આસે અને કાર્તિક માસ વિગેરે બબ્બે માસના રોગથી થાય છે. વર્ષ श्री. स्थानांग सूत्र :०४
SR No.006312
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy