SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ स्थानाङ्गसूत्रे तिन्यो महानयः ८, तस्यैवोत्तरदिग्वत्तिन्यो महानद्यः ९, जम्बूमन्दरपूर्व दिग्वतिन्याः सीताया महानद्या उभयकूलवर्तिन्योऽन्तरनयः १०, जम्बूमन्दर पश्चिमदिग्वर्तिन्यः सीतोदा महानद्या उभयकूलवर्तिन्योऽन्तरनद्यश्च षड्भिः षभिः स्थानरुक्ताः ११॥ यथा जम्बूद्वीपेऽकर्मभूम्यादयः प्रोक्तास्तथैव धातकी खण्ड द्वीपस्य पौरस्त्या? ११ पाश्चात्याढे च ११, पुष्करवरद्वीपार्द्धस्यापि पौरस्त्या? ११, पाश्चात्त्याः च ११ विज्ञेयाः । एवं सर्वसंकलनया पञ्च पश्चाशत् (५५) सूत्राणि जातानीति ॥ सू० ४९॥ अनन्तरोक्तक्षेत्राणि तु कालविशिष्टानि भवन्तीति कालविशेषानाह मूलम् छ उऊ पण्णत्ता, तं जहा-पाउसे १, वरिसारत्ते २, सरए ३, हेमंते ४, वसंते ५, गिम्हे ६॥ १॥ छ ओमरत्ता पण्णत्ता, तं जहा-तइए पव्वे १, सत्तमे पवे २, एक्कारसमे पवे ३, पन्नरसमे पवे ४, एगूणवीसइमे पच्वे ४ तेवीसइमे पव्वे ६।२। छ अइरत्ता पण्णत्ता, तं जहा- च उत्थे पवे १, अट्ठमे पवे २, दुवालसमे पवे ३, सोलसमे पव्वे ४, वीसइमे पव्वे ५ चउवीसइमे पवे ६ । ३॥ सू० ५० ॥ उत्तरकुरु । नदियां एवं यावत् अन्तर नदियां यह सब कथन यहां ऊपर सूत्रमें जम्बूद्वीपके प्रकरण जैसा किया गयाहै, वैसा कर लेना चाहिये२२ इसी तरहका कथन पुष्करवर द्वीपा के पाश्चात्यार्द्ध में पश्चिमा भी कर लेनाचाहिये ये ५५ सूत्र इस प्रकारसे हुए हैं, कि जम्बूद्रीप सम्बन्धी ११ धातकीखण्ड द्वीपके पौरस्त्यार्द्ध के ११ ग्यारह इस पाश्चात्या के ११ ग्यारह पुष्करवरद्वीपार्धके पौरस्त्याधके ११ और पाश्चात्यार्धके ११ इस प्रकार ये सब मिलकर ५५ हो जाते हैं । सू० ४९ ॥ ત્યારબાદ અન્તરનદીઓ સુધીના સૂત્રોનું કથન ઉપર મુજબ જ કરવું જોઈએ. આ રીતે ધાતકીખંડના પૂર્વાર્ધ વિષયક ૧૧ સૂત્રે જમ્બુદ્વીપના ૧૧ સૂત્ર જેવાં જ બનશે. એ જ પ્રમાણે ધાતકીખંડના પશ્ચિમાધના પણ ૧૧ સૂત્રે બનશે. એ જ પ્રમાણે પુષ્કરવર દ્વીપાર્ધના પૂર્વાર્ધના ૧૧ અને પશ્ચિમાર્થના ૧૧ સૂત્ર મળીને કુલ પપ સૂત્ર બની જાય છે. એ સૂ. ૪૯ છે श्री. स्थानांग सूत्र :०४
SR No.006312
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy