SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ स्थानाङ्गसूत्रे मनुजा सुरायाम्-देवैः सहिता मनुजाः सदेवमनुजाः, तेच असुराश्च यस्या सा तथा, तस्यां-देवमनुजासुरसहितायां परिषदि-समायाम् अपराजित्तानां पराजयममाप्तवतां वादिनांवादकट गां षट् शतात्मिका सम्पदभूदिति । तथा-वासुपूज्योऽर्हन् खलु षट्शतसंख्यकैः पुरुषैः सह मुण्डो भूत्वाऽगारात् अनगारिता प्रत्रजित इति । तथा-चन्द्रप्रभोऽहन खलु षष्मासान् यावत् छद्मस्थावस्थायामतिष्ठदिति।मु० ४७१ पूर्वसूत्रे 'छद्मस्थः' इत्युक्तम्, छद्मस्थश्चेन्द्रियोपयोगवान् भवतीतीन्द्रियप्रत्यासत्या त्रीन्द्रियाश्रितं संयममसंयमं चाह मूलम्-तेइंदिया जीवा गं असमारभमाणस्त छबिहे संजमे कजइ, तं जहा-घाणामयाओ सोक्खाओ अववरोवेत्ता भवइ १, घाणमएणं दुक्खेणं असंजोएत्ता भवइ २। जिब्भामयाओ सोक्खाओ अक्वरोवेत्ता भवइ ३, जिब्भामएणं दुक्खेणं असंजोएत्ता भवइ । एवं चेव फासामयाओ वि ॥ ६॥ तेइंदिया जीवा ण समारभमाणस्स छविहे असंजमे कजइ, तं जहाघाणामयाओ सोक्खाओ ववरोवेत्ता भवइ १, घाणामएणं दुक्खेणं संजोएत्ता भवइ २, जाव फासामएणं दुक्खेणं संजोएत्ता भवइ ३ ॥ सू० ४८ ॥ "पासस्स णं अरहओ पुरिसादाणीयस्स" इत्यादि सूत्र ४७ ॥ पुरुषश्रेष्ठ पार्श्वनाथ अर्हन्तकी देवों मनुजों एवं असुरोंसे सहित परिषदामें अपराजित अन्य प्रतिवादियों द्वारा अजेयवादियोंकी सम्पत्ति रूप संख्या ६०० थी वासुपूज्य भगवान् ६०० पुरुषों के साथ मुंडित होकर अगारावस्थासे अनगारावस्थामें प्रवजित हुए थे। चन्द्रप्रभ भगवान् ६ महीना तक छद्मस्थावस्थामें रहे थे । सू० ४७॥ " पासस्स णं अरहओ पुरिसादाणीयस्त" त्याह પુરુષશ્રેષ્ઠ પાર્શ્વનાથ અર્હતની દે, મનુષ્ય અને અસુરોથી યુક્ત પરિષદમાં અન્ય પ્રતિવાદીઓ દ્વારા અજેય એવા વાદીઓ રૂપ શિષ્યસંપત્તિ ૬૦૦ ની હતી. વાસુપૂજ્ય ભગવાન ૬૦૦ પુરુષો સાથે મુંડિત થઈને ગૃહસ્થા વસ્થાને પરિત્યાગ કરીને અણગારાવસ્થામાં પ્રવ્રજિત થયા હતા. ચન્દ્રપ્રભ ભગવાન ૬ માસ સુધી છદ્મસ્થ અવસ્થામાં રહ્યા હતા. એ સૂ. ૪૭ છે श्री. स्थानांग सूत्र :०४
SR No.006312
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy