SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ કo૮ स्थानाङ्गसूत्रे शब्दस्य प्रस्तुतत्वात् सम्प्रति तद्घटिताभिचन्द्रकुलकरसूत्रमाह मूलम्-अभिचंदे णं कुलकर छ धणुसयाई उडू उच्चत्तेणं होत्था ॥ सू० ४५ ॥ छाया-अभिचन्द्रः खलु कुलकरः षड् धनुश्शतानि ऊर्ध्वमुच्चत्वेनाभवत् । ॥ सू० ४५ ॥ टीका-' अभिचंदेणं' इत्यादि अमुष्यामवसर्पिण्याम् उत्पन्नः पञ्चदशकुलकरेषु दशमः, सप्तम् चतुर्था बा अभिचन्द्रनामा कुलकर उच्चत्वेन षट्शतधनुः प्रमाणोऽभवदिति ॥ सू० ४५ ॥ अभिचन्द्र कुलकरवंशोत्पन्नत्वाद् भरतविषयकं सूत्रमाह मूलम्-~-भरहे णं राया चाउरतचक्कवट्टी छ पुवसयसहस्साई महाराया होत्था ॥ सू० ४६ ॥ छाया-भरतः खलु राजा चातुरन्तचक्रवर्ती षट् पूर्वशतसहस्राणि महाराजोऽभवत् ॥ सू० ४६॥ टीका-भरहे णं' इत्यादि-- चातुरन्त वक्रवर्ती-चत्वारा समुद्रत्रयहिमवल्ल क्षणा अन्ता=अवसानानि यस्याः अभिचन्द्र कुलकरके सम्बन्धमें सूत्र कहते हैं-- "अभिचदेणं कुलकरे धणु" इत्यादि सूत्र ४५ ॥ टीकार्थ-अभिचन्द्र कुलकर१५ कुलकरोंमेंसे१० वां कुलकर जोइस अबसर्पिणी काल में उत्पन्न हुआ है, वह अथवा सात कुलकरोंमें चौथा कुल. कर ऊंचाइमें ६०० धनुषप्रमाण कहा गया है ।। स०४५॥ __ अभिचन्द्र कुलकरके वंशमें उत्पन्न होनेके कारण अब सूत्रकार भरतविषयक सत्र कहते हैं-- એવા અભિચન્દ્ર કુલકરના વિષયમાં સૂત્રનું કથન કરે છે. "अभिच देण कुलकरे धणु" त्याટીકાથ-અભિચન્દ્ર કુલકરના શરીરની ઊંચાઈ ૬૦૦ ધનુષપ્રમાણ હતી. ૧૫ કુલકમાંના દસમાં કુલકર અભિચન્દ્ર થઈ ગયા. તેઓ આ અવસર્પિણીકાળમાં થઈ ગયા અથવા સાત કુલકરોમાં ચોથા કુલકર અભિચન્દ્ર હતા. છે સૂ. ૪૫ હવે સૂત્રકાર અભિચન્દ્ર કુલકરના વંશમાં ઉત્પન્ન થયેલા ભારતના વિષयमा सूत्र ४ छ. “ भरहेणं राया चाउरत" त्या श्री. स्थानांग सूत्र :०४
SR No.006312
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy