SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ सुधा टीका० स्था० ६० ४४ नक्षत्रस्वरूपनिरूपण साधै क क्षेत्रम् आकाशदेशलक्षणं पश्चचत्वारिंशन्मुहूर्त्तप्रभाणं येषां तानि तथोक्तानि, अत एव-पञ्चचत्वारिंशन्मुहूर्तानि प्रज्ञप्तानि । तद्यथा-'रोहिणी पुनर्वम्'इत्यादि । उक्तं च " उत्तरतिनि विसाहा, पुणव्यसू रोहिणी उभयजोगा।" छाया-उत्तरात्रीणि विशाखा पुनर्वसू रोहिणी उभययोगानि-इति । ___ एवं विधानि नक्षत्राणि यदा भवन्ति, तदा सुभिक्षं भवति, अन्यथा तु दुर्मिक्षम् । तदुक्तम् " उक्तक्रमेण नक्षत्रैयुज्यमानस्तु चन्द्रमाः।" । सुभिक्षकद् विपरीतं, युज्यमानोऽन्यथा भवेत् ॥१॥ इति ।। सू० ४४॥ अनन्तरसूत्रे चन्द्रेण भुज्यमानानि नक्षत्राणि स्थानषदकत्वेनोक्तानि, चन्द्र वाले कहे गये हैं-साध एक क्षेत्रवाले कहे गये हैं, अर्थात् डेढ क्षेत्रवाले और ४५ मुहूर्तवाले कहे गये हैं। उनके नाम इस प्रकार से हैं-रोहिणी १ पुनर्वसु २ उत्तराफाल्गुनी ३ विशाखा ४ उत्तराषाढा ५ और उत्तराभाद्रपदा ६। कहा भी है-" उत्तरतिन्नि विसाहा' इत्यादि । उत्तराके ३ तीन तथा विशाखा, पुनर्वसु एवं रोहिणी ये ६ नक्षत्र उभय योगवाले कहे गये हैं । इस प्रकारके नक्षत्र जप होते हैं, तब सुभिक्ष होता है नहीं होते हैं तब दुर्भिक्ष होता है-कहा भी है___ " उक्तक्रमेण नक्षत्रैः" इत्यादि । सू० ४४ ॥ इस ऊपरके सूत्रमें चन्द्रमाके द्वारा भुज्यमान नक्षत्र छह स्थानक रूपसे कहे अब सूत्रकार चन्द्र शब्दके प्रस्तावको लेकर चन्द्र शब्द घटित કહ્યા છે, દેઢ ક્ષેત્રવાળા કહ્યા છે અને ૪૫ મુહૂર્તવાળા કહ્યા છે. તેમનાં नाम मा प्रभारी छ--(१) लिमी, (२) धुनसु, (3) उत्त। शगुनी, (४) विमा , (५) उत्तराषाढी मन (6) उत्तर साद्रपहा. ५५ छ : " उत्तर तिनि विसाहा" त्याह-- ઉત્તરના ત્રણ તથા વિશાખા, પુનર્વસુ અને રેડિયું આ ૬ નક્ષત્રે ઉભય વેગવાળા કહ્યાં છે. આ પ્રકારના નક્ષત્રે જ્યારે હોય છે ત્યારે સુભિક્ષા (સુકાળ) હોય છે, અને જ્યારે નથી હોતાં ત્યારે દુષ્કાળ પડે છે. કહ્યું પણ छ है: “उतक्रमेण नक्षत्रैः " त्या - सू. ४४ ॥ આગલા સૂત્રમાં ચન્દ્ર દ્વારા ભુજ્યમાન નક્ષત્રનું છ સ્થાનક રૂપે કથન કરવામાં આવ્યું. હવે સૂત્રકાર જેના નામની સાથે ચન્દ્ર શબ્દ ઘટિત થયો છે श्री. स्थानांग सूत्र :०४
SR No.006312
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy