SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ ३९६ स्थानाङ्गसूत्रे छाया - षड़विधाः क्षुद्राः प्राणाः प्रज्ञप्ताः, तद्यथा - द्वीन्द्रियाः १, त्रीन्द्रियाः २, चतुरिन्द्रियाः ३ सम्मूच्छिमपञ्चेन्द्रिय तिर्यग्योनिकाः ४ तेजस्कायिकाः ५, वायुकायिकाः ६ || सू० ४० ॥ टीका- ' छब्बिहाखुड्डा ' इत्यादि - " क्षुद्राः प्राणाः = क्षुद्रजीवाः, द्वीन्द्रियादिभेदैः षट्संरूपका बोध्याः । एषां क्षुद्रत्वं च अनन्तरभवे सिद्धिगमनाभावाद् बोध्यम् । अत्र सूक्ष्मत्रसाः तेजोवायुकायिका जीवा बोध्याः । किंच - एतेषु देवाना मुत्पत्तिर्न भवतीति हेतोरपि द्वीन्द्रियादीनां क्षुद्रत्वं बोध्यम् । देवानां यत्रोत्पत्ति भवति यत्र च न भवति, तदुक्तमेकया गाथया विवादासक्त चित्तवाले प्राणी क्षुद्रप्राणी रूपसे उत्पन्न होते हैं, अतः अब सूत्रकार क्षुद्र प्राणियोंके स्वरूपका कथन करते हैं"छव्हिा खुड्डा पाणा पण्णत्ता" इत्यादि सूत्र ४० ॥ टीकार्थ- क्षुद्र प्राणी६ प्रकारके कहे गये हैं जैसे-द्वीन्द्रिय१ श्रीन्द्रिय२ चतुरिन्द्रिय ३ संमूच्छिम पञ्चेन्द्रियतिर्यश्च ४ तेजस्कायिक ५ और वायुकायिक६ द्वीन्द्रियादिकों के भेदों से जो क्षुद्र जीव ६ प्रकारके कहे गये हैं, सो इसका कारण यह है, कि ये सब अनन्तर भवमें सिद्धिमें गमन नहीं करते हैं अतः सिद्धिमें गमन करने के अभावको लेकर इनमें क्षुद्र ताका प्रतिपादन किया गया है। यहां तेजस्कायिक और वायुकायिक जीव त्रस जानना चाहिये किंच इनमें देवोंकी उत्पत्ति नहीं होती है, इस कारण मी द्वीन्द्रियादिकोंमें क्षुद्रता जाननी चाहिये देवोंकी जहां વિવાદાસક્ત ચિત્તવાળા જીવા ક્ષુદ્રજીવેા રૂપે ઉત્પન્ન થાય છે. તેથી હવે સૂત્રકાર એવા ક્ષુદ્રજીવાના સ્વરૂપનુ નિરૂપણ કરે છે. टीडार्थ - "छव्धिहो खुड्डा पाणा पण्णत्ता " त्याहि- क्षुद्रलवाना है अारो उद्या छे -- (१) द्वीन्द्रिय, (२) श्रीन्द्रिय, (3) यतु. रिन्द्रिय, (४) सभूमि यथेन्द्रिय तिर्यय, (4) ते साथि अने (६) पायुકાયિક, દ્વીન્દ્રિયાક્રિક જીવેાને ક્ષુદ્રજીવે ગણવાનું કારણ નીચે પ્રમાણે છે-આ જીવે અનન્તર ભવમાં સિદ્ધગમન કરી શકતા નથી આ રીતે તે જીવામાં અનન્તર ભવમાં સિદ્ધિગતિની પ્રાપ્તિના અભાવ હોવાથી તેમનામાં અહીં ક્ષુદ્રતાનું પ્રતિપાદન કરવામાં આવ્યુ છે. અહી તેજસ્કાયિક અને વાયુકાયિક જીવાને સૂક્ષ્મ ત્રસ જાણવા જોઈએ. વળી દ્વીન્દ્રિયાક્રિકામાં દેવાની ઉત્પત્તિ થતી નથી, તે કારણે પણ તે જીવાને ક્ષુદ્ર ગણી શકાય છે. નીચેની ગાથામાં श्री स्थानांग सूत्र : ०४
SR No.006312
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy