SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ स्थानाङ्गसूत्रे "वैयावच्चं वावड भावो इह धम्म साहणनिमित्तम् । अण्णाइयाण विहिणा, संपायणमेस भावत्यो । १॥ छाया-चैयाकृत्यं व्यावृतभावः इह धर्मसाधननिमित्तम् । __ अन्नादिकानां विधिना संपादनमेष भावार्थः ॥ १ ॥ इति । वैयावृत्यं तु आचार्यवैयारत्त्यादिभेदाद् दशविधम् । तदुक्तम्-- " आयरिय उवज्झाय,-थेरतवस्सि गिलाणसेहाण । साहम्मियकुलगणसंघसंगयं तमिहकाय ॥ १॥" छाया-आचार्योपाध्यायस्थविरतपस्विग्लानशैक्षाणाम् । साधर्मिक-कुल-गण सङ्घ संगतं तदिहकर्तव्यम् ।। १ ।। इति ॥३॥ स्वाध्यायः-मुष्टु आ-मर्यादया अध्ययन-स्वाध्यायः-श्रुतधर्माराधनम् । स च-वावना प्रच्छना परावर्तनाऽनुमेक्षा धमकथाभेदात् पञ्चविधो वोथ्य इति ॥ ४॥ ध्यानम्-ध्यातिा नम्-एकमात्रावलम्बनेन पवनासंपृक्तदीपशिखाया कहा भी है-“वेयावच्चं वावडभावो" इत्यादि । इस गाधाका पूर्वक्ति रूपसेही अर्थ है, यह वैयावृत्य आचार्य वैया. वृत्त्यादिके भेदसे १० प्रकारका है। कहा भी है " आपरिय उघन्झाच थेर" इत्यादि। आचार्य १ उपाध्याय २ स्थविर ३ तपस्वी ४ ग्लान ५ शैक्ष ६ साधर्मिक ७ कुल ८ गण ९ और संघ १० इनकी वैयावृत्ति करने के भेदसे वैयावत्य १० प्रकारका होता है, श्रुतधर्मकी आराधनाका नाम स्वाध्याय है, यह स्वाध्याय-वाचना १ प्रच्छना २ परावर्तना ३ अनुप्रेक्षा ४ और धर्मकथा ५ के भेदसे पांच प्रकारका है। पवन के अभावमें जिस छ तर वैयावृत्य ४ छ. यु. ५४ छ : “ वेयावच्च वायडभावो" त्या. આ ગાથાનો અર્થ ઉપર કહ્યા અનુસાર જ છે. તે વૈયાવૃત્યના આચાર્ય વૈયાવૃત્ય આદિ ૧૦ ભેદ કહ્યા છે. કહ્યું પણ છે કે : " आयरिय उवज्झाय थेर" त्याह वैयावृत्याना १० लेह छ-(१) मायाय, (२) पाध्याय, (3) स्थविर, (४) त५२वी, (५) शान (भीभार), (६) शैक्ष (नव दीक्षित), (७) साथभिंड, (८) जुस, (6) म अने (१०) संघ, मा सेना सेवाशुश्रषा ४२५॥ રૂપ ૧૦ પ્રકારનું વૈયાવૃત્ય સમજવું. શ્રતધર્મની આરાધના રૂપ રવાધ્યાય હોય છે. તે સ્વાધ્યાયના વાચના, પ્રરછના, પરાવર્તન, અનુપ્રેક્ષા અને ધર્મકથા નામના પાંચ ભેદ કહ્યા છે. પવનને અભાવે જેમ દીપકની જવાલા (ઝાળ) સ્થિર રહે છે, તેમ કોઈ એક श्री. स्थानांग सूत्र :०४
SR No.006312
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy