SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ सुघा टीका स्था०६ सू. ३७ विशिटमतिमतां देवानां गतिभेदनिरूपणम् ३७५ देश्यस्य रूपादेरेव प्रथमतो ग्रहणं परिच्छेदनम् १। ईहनम्-ईहा-अवग्रहगृहीतसामान्यार्थस्य विशेषत आलोचनम् २। तथा-अवग्रहाभ्यां सामान्यविशेषरूपेण गृहीतस्यार्थस्य यो निश्चयः सोऽवायः ३। एभिरवग्रहेहाऽवायैरधिगतस्यार्थस्य याऽविच्युतिः सा धारणा ४। तदुक्तम् "सामन्नत्थावग्गहण मोग्गहो भेयमुग्गहणमिहेहा। तस्सावगमोऽवाओ, अविच्चुई धारणा तस्स ॥ १ ॥ छाया-सामान्यार्थावग्रहणमवग्रहः, भेदोद्ग्रहणमिहेहा ।। तस्यावगमः अबायः अविच्युतिर्धारणा तस्य ॥१॥ इति । तत्र-अवग्रहादिषु चतुर्विधासु मतिषु मध्ये या अवग्रहरूपा मतिः अवग्रहमतिः। इयं च व्यञ्जनावग्रहमत्यर्थावग्रहमतिभेदाभ्यां द्विधा । तत्र-व्यञ्जनावग्रहमतिःरूप मति अवग्रह १, ईहा २ अवायएवं धारणा के भेदसे चार प्रकारको है। इनमें समस्त विशेषोंसे निरपेक्ष एवं अनिर्देश्य ऐसे सामान्य अर्थरूप रूपादि का ही जो प्रथमतः ग्रहण होता है वह अवग्रह है। अवग्रहसे जाने हुए पदार्थ का विशेष रूपसे आलोचन होता है वह ईहा है, अवग्रह एवं ईहा इन दोनों से सामान्य विशेष रूपसे जाने गये पदार्थ का जो निश्चय है वह अवाय है ३ तथा अवग्रह ईहा और अवाय इनसे अधिगत अर्थ की जो अविस्मृति ( नहीं भूलना ) है वह धारणा है । कहा भी है " सामन्नत्थावग्गहणं" इत्यादि। इस तरहसे अवग्रहादि रूप चार प्रकारकी मतिके बीच में जो अबग्रह रूप मति है वह अवग्रहमति है । यह अवग्रह रूप मति व्यसनावप्रमाणे यार से ५ छ-(१) अपड, (२) ४३, (3) सपाय भने (४) धार. સમસ્ત વિશેષથી નિરપેક્ષ અને અનિર્દેશ્ય એવા સામાન્ય અર્થ રૂપ રૂપાદિનું જે પહેલાં ગ્રહણ થાય છે તેનું નામ અવગ્રહ છે. અવગ્રહ વડે જાણેલા પદાર્થનું જે વિશેષ રૂપે આલેચન થાય છે, તેનું નામ ઈહા છે અવ. ગ્રહ અને હા, આ બને વડે સામાન્ય અને વિશેષ રૂપે જાણેલા પદાર્થનો જે નિશ્ચય થાય છે, તેનું નામ અવાય છે. અવગ્રહ, ઈહા અને અવાય, એ ત્રણે દ્વારા અધિગત અર્થની જે અવિસ્મૃતિ (ભૂલવું નહીં તે) છે, તેનું નામ धारणा छ. ५ छ : “सामन्नत्थावगाहणं " याह આ પ્રકારે મતિના ચાર ભેદમાંને જે પહેલે ભેદ છે તેનું નામ અવગ્રહ મતિ છે. તે અવગ્રહ મતિના વ્યંજનાવગ્રહમતિ અને અર્થાવગ્રહમતિ નામના બે ભેદ પડે છે. વ્યંજનાવગ્રહમતિનું સ્વરૂપ આ પ્રકારનું છે– श्री. स्थानांग सूत्र :०४
SR No.006312
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy