SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ ३७४ स्थानाङ्गसूत्रे अनन्तरसूत्रे देवसम्बन्धिकं किंचित् प्रोक्तम् , सम्पति भवप्रत्ययादेव विशिष्टमतिमतां तेषां मतिभेदानाह मूलम्-छबिहा उग्गहमई पण्णत्ता, तं जहा-खिप्पमोगिण्हइ १, बहुमोगिण्हइ २, बहुविहमोगिण्हइ ३, धुवमोगिण्हइ ४, अणिस्सियमोगिण्हइ ५, असंदिद्धमोगिण्हइ ६। छठिवहा ईहामई पण्णत्ता, तं जहा-खिप्पमीहइ १, बहुमीहइ २, जाव असंदिद्धमीहइ । छव्विहा अवायमई पण्णत्ता, तं जहाखिप्पमवेइ १, जाव असंदिद्ध मयेइ ६। छव्यिहा धारणा पण्णत्ता, तं जहा--बहुंधारेइ १, बहुयिहं धारेइ २, पोराणं धारेइ३, दुद्धरं धारेइ ४, अणिस्सियंधारेइ ५, असंदिद्धं धारदे६॥स०३७॥ छाया-घडविधा अवग्रहमतिः प्रज्ञप्ता तद्यथा-क्षिपमयगृह्णाति १, बहु अवगृह्णाति २, बहुविधमवगृह्णाति ३, ध्रुवमवगृह्णाति ४, अनिश्रितमवगृह्णाति ५, असंदिग्धमयगृह्णाति ६। षडविधा ईहामतिः प्रज्ञप्ता, तद्यथा-क्षिप्रमीहते १, बहु ईहते २, यावत्-असन्दिग्धमीहते ६। षड्विधा अवायमतिः प्रज्ञप्ता, तद्यथा-क्षिप्रमवैति १ यावत् असन्दिग्धमवैति ६। षड् विधा धारणा प्रज्ञप्ता, तद्यथा-बहु धारयति १, बहुविधं धारयति २, पुराणं धारयति ३, दुर्धरं धारयति ४, अनिश्रितं धारयति ५, असन्दिग्धं धारयति ६ ॥ सू० ३७॥ टीका-'छबिहा' इत्यादि मननं मतिः आभिनिबोधिकं ज्ञानं, सा च-अवग्रहे हाऽवायधारणाभेदात् चतुर्विधा । तत्र-अवग्रहणम्-अवग्रह: सामान्यार्थस्य अशेषविशेषनिरपेक्षस्य अनिदेवोंकी मतिके भेदोंका कथन करते हैं। ___ "छब्धिहा उग्गहमई पण्णत्ता" इत्यादि सूत्र ३७ ॥ टीकार्थ-अवग्रहमति६ प्रकार की कही गईहै । मनन करनेका नाम मति है, यह मति आभिनियोधिक ज्ञानरूप होती है। आभिनियोधिक ज्ञानહિોય છે. તેથી હવે તે દેશની મતિના ભેદનું સૂત્રકાર નિરૂપણ કરે છે. टीर्थ-" छव्विहा उग्गहभई पण्णत्ता" त्याह-- અવગ્રહમતિ ૬ પ્રકારની કહી છે. મનન કરવું તેનું નામ મતિ છે. તે મતિ આમિનિબેધિક જ્ઞાનરૂપ હોય છે. આભિનિબેધિક જ્ઞાનરૂપ મતિના નીચે श्री. स्थानांग सूत्र :०४
SR No.006312
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy