SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ सुधा टीका स्था०६ सू०२३ अनात्मयतः अहितायाद्यथै षड्रस्थाननिरूपणम् ३३५ स्थलादयस्तु अवयवाः शरीरलक्षणोक्तप्रमाणरहिता भवन्ति, तत् ॥ ४ ॥ वामनम्यत्र संस्थाने पाणिपादशिरोनीयरूपा अवयवाः लघवो भवन्ति, तत् ॥५॥ तथाहुण्डम्-यत्र संस्थाने एकमप्यङ्गं शरीरलक्षणोक्तपमाणोपेतं न भवति, ततू ६॥सू०२२॥ तथा मूलम्--छहाणा अगत्तवओ अहियाए असुहाए अखमाए अणिस्सयसाए अणाणुगामियत्ताए भवंति, तं जहा--परियाए १, परियाले २, सुए ३, तवे ४, लाभे ५. पूयासकारे ६। छटाणा अत्तवओ हियाए जाय आणुगामियत्ताए भवंति, तं जहा--परि याले जाव पूयासकारे ॥ सू० २३ ॥ छाया-षट् स्थानानि अनात्मयतः अहिताय अशुभाय अक्षमाय अनिःश्रेयसाय अनानुगामिकतायै भवन्ति, तद्यथा-पर्यायः १, परिवारः २, श्रुतम् ३, तपः ४, लाभः ५, पूजासत्कारः ६। षट् स्थानानि आत्मरतो हिताय यावत् आनुगामिकतायै भवन्ति, तद्यथा-पर्यायः परिवारो यावत् पूजासत्कारः ।।मू०२३॥ हैं, और वक्षःस्थल आदि अवयव शरीर लक्षणोक्त प्रमाणसे रहित होते हैं, ऐसा वह संस्थान कुब्ज संस्थान है, तात्पर्य यह है, कि कुब्ज. संस्थानमें हाथ चरण आदि तो लम्बे होते हैं, और मध्य भाग छोटा होता है, बामन यह ५ वां संस्थान है, इस संस्थानमें कर, चरण, शिर और ग्रीवा ये अवयव तो लघु होते हैं, और मध्य भाग बड़ा होता है, तथा जिस संस्थानमें एक भी अंग शरीर लक्षणोक्त प्रमाणवाला नहीं होता है, वह हुण्डक संस्थान है ॥ मू० २२ ॥ અવયવો ન્યાધિક પ્રમાણુવાળા હોય છે. આ કથનનું તાત્પર્ય એ છે કે આ સંસ્થાનમાં હાથ, પગ આદિ અંગે તો ચોગ્ય લંબાઈવાળા હોય છે, પણ મધ્ય ભાગ માટે હોય છે. વામન સંસ્થાન–આ સંસ્થાનમાં હાથ, પગ, મસ્તક, ડેક આદિ અવ. ય લઘુ ( હીન પ્રમાણુવાળા) હોય છે, પણ મધ્ય ભાગ (અધિક પ્રમાણ पाणी) डाय छे. હંડક સંસ્થાન–જે સંસ્થાનમાં શરીરનું એક પણ અંગ શાસ્ત્રોક્ત લક્ષણવાળા પ્રમાણવાળું હોતું નથી પણ પ્રત્યેક અંગ જૂનાધિક પ્રમાણવાળું હોય છે, તે સંસ્થાનનું નામ હુંડક સંસ્થાન છે. જે સૂ. ૨૨ છે શ્રી સ્થાનાંગ સૂત્ર : ૦૪
SR No.006312
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy