SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ सुघाटीका स्था०६ सू०१४ सातालातयोः षड् विघत्वनिरूपणम् नोइन्द्रियसंवरः । पत्रविधोऽसंवरः प्रज्ञप्तः, तद्यथा - श्रोगेन्द्रियासंवरो यावत्स्पर्शेन्द्रि यासंवरो नोइन्द्रियासंवरः ।। सू० १३ ॥ टीका' छब्बिहे ' इत्यादि- व्याख्या सुगमा || मु० १३ ॥ संत्ररे असंवरे च सति सातमसातं च भवति, इति सातासातयोः प्रत्येकं षड् विधत्वमाह - मूलम् - छबिहे साते पण्णत्ते, तं जहा- सोइंदियसाते नोईदिवसाते । छविहे असते पण्णत्ते, तं जहा- सोइंदियासाते जाव नोइंदियासाते ॥ सू० १४ ॥ 1 छाया-पविधम् सातं प्रज्ञप्तम् तद्यथा श्रोगेन्द्रियसातं यावत् नोइन्द्रियसातम् । षड्विधम् असातं प्रज्ञप्तम्, तद्यथा श्रोगेन्द्रियासातं यावत् नोइन्द्रियासातम् ॥ सू० १४ ॥ टीका-' छबिहे ' इत्यादिसातं सुखं तत् पविघं कारकं प्रज्ञातं प्रवितम् । षड्विधत्वमेवाहतयथा-श्रोगेन्द्रियसातम् - मनोज्ञशब्दश्रवणेन यत् सुखं भवति तत् श्रोगेन्द्रिय ३२१ carb - श्री स्थानांग सूत्र : ०४ संघर छह प्रकारका कहा गया है, जैसे श्रोत्रेन्द्रियसंवर यात् स्पर्शनेन्द्रिय संवर और नो इन्द्रिय (याने मन ) संवर । असंवर भी छह प्रकारका कहा गया है, जैसे-श्रोत्रेन्द्रिय असंवर यावत् स्पर्शनेन्द्रियअसंवर और नोइन्द्रिय असंवर इस सूत्र की व्याख्या सुगम है ॥ सु. १३ ॥ संवर और असंबर के होने पर सात और असात होता है, अतः अब सूत्रकार प्रत्येक सात एवं असात में षट् प्रकारताका कथन करते हैंસવરના ૬ પ્રકાર કહ્યા છે—(૧) શ્રોત્રેન્દ્રિય સવર, (૨) ચક્ષુરિન્દ્રિય सौंदर, (३) प्राछेन्द्रिय सवर, (४) रसनेन्द्रिय सौंवर, (4) स्पर्शेन्द्रिय संपर मने (६) नो इन्द्रिय सांबर ( भन सौंवर ) અસંવરના પણ છ પ્રકાર કહ્યા છે— શ્રોત્રેન્દ્રિય ઇન્દ્રિય અસવર પન્તના ઉપર્યુક્ત ૬ પ્રકારો અહીં या सूत्रनी व्याख्या सुगम छे. ॥ सु. १३ ॥ સવર અને અસવરના સદ્ભાવમાં જ સાત ( સાતા, સુખ ) અને તેથી હવે સૂત્રકાર સાત અસાત ( અસાતા, દુઃખ ) ના સદ્ભાવ રહે છે. અને અસાતના ૬ પ્રકારનું કથન કરે છે, स्था - ४१ અસવથી લઇને નો ગ્રહણ કરવા જોઇએ.
SR No.006312
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy