SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ सुघा टीका स्था०६ सू०१ गणधरगुणनिरूपणम् २९५ ताधीनो गणो न कदापि आत्मोद्धरणे समर्थों भवतीति । तथा-स गणाधिपोsबहुश्रुतः साधुस्तु कथं वा सवालद्धाकुलं बालद्धयुक्तं गच्छं करोतु-कायें प्रवर्त. यतु । अबहुश्रुतत्वात् तस्य वचने गणो न निष्ठावान् भवतीति तेन प्रेरितोऽपि गणः कार्य न प्रवर्तते । इति चतुर्थः । तथा-शक्तिमत्-शक्तिः शरीरादि सामर्थ्यरूपा, तद्युक्तं पुरुषजातं-पुरुषप्रकारः । एवंविध एव साधुरनेकविधापद्भ्यो गण. मात्मानं चोद्धत्तुं समर्थों भवति । इति पञ्चमः । तथा-अल्पाधिकरणम्-अल्पम् अविद्यमानम् अधिकरणं स्वपरपक्षविषयः कलहो यस्य तत्तथाविधं पुरुषजातम् । ' अल्प' शब्दोऽत्र अभावार्थकः । एवंविधः साधुरनुवर्तनया गणस्योपकारको है। तथा यह अबहुश्रुतवाला साधु अपने गणके बालवृद्ध साधुओंको अपने २ कार्यमें कैसे प्रवृत्त करा सकता है। क्योंकि उसके वचन पर अबहुश्रुत होनेसे गण निष्ठावान नहीं होता है, और न उसके द्वारा प्रेरित हुभा भी गण अपने कर्तव्य कार्य में प्रवृत्ति कर सकता है। ऐसा यह चतुर्थ कारण है । तथा-जो शरीरादिकी सामर्थ्यरूप शक्तिसे संपन्न होता है, ऐसा वह पुरुष विशेषही अनेकविध आपत्तियोंसे गणका और अपना निजका उद्धार करने में समर्थ होता है, ऐसा यह पांचवां स्थान है, अल्पाधिकरण यह छठा स्थान है, जिस साधुके स्वपर पक्ष विषयक कलह रूप अधिकरण अल्प-अविद्यमान है, ऐसा वह साधु विशेष अविद्यमान अधिकरण कहा गया है, यहाँ अल्प शब्द अभाव अर्थका कहनेवाला है, ऐसा अल्प अधिकरणवाला साघु अनुवर्तनासे गणका उपकारक होता है, गुणी और गुणमें अभेद सम्बन्ध मानकर ગણને પુરતી શ્રદ્ધા પણ હોતી નથી. તે કારણે અલ્પકૃત સાધુ ગણુના આબાલ વૃદ્ધ સાધુઓને પોતપોતાના કર્તવ્ય પાલનમાં પ્રવૃત્તી પણ કરી શકતું નથી. આ રીતે ગણધર બહુશ્રતધારી હોય તે જ ગણ તેમના વચને પર વિશ્વાસ મૂકીને તેમની આજ્ઞા પ્રમાણે પ્રવૃત્તિ કર્યા કરે છે. (૫) શક્તિમપુરુષ જાત–શારીરિક શક્તિ આદિથી સંપન્ન હોય એ પુરુષ વિશેષ જ અનેક પ્રકારની આપત્તિઓમાંથી ગણુનું અને પિતાનું રક્ષણ કરવાને સમર્થ હોય છે. (૬) અભ્યાધિકરણ પુરુષ જાત- જે સાધુમાં સ્વ પક્ષ અને પરપક્ષ વિષયક કલહ રૂપ અધિકરણ અ૫ હોય છે, એવા સાધુને અહીં અ૫ અધિક २५पाणी यो छ. ' ५' ५ " मला" न पाय छे. या म५. અધિકરણવાળે સાધુ અનુવર્તાના વડે ગણને ઉપકારક થાય છે. ગુણી અને श्री. स्थानांग सूत्र :०४
SR No.006312
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy