SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ ૨૨ स्थानाङ्गसूत्रे मूलम्-छहिं ठाणेहि संपन्ने अणगारे अरिहइगणं धरित्तए, तं जहा--सड्डी पुरिसजाए १, सच्चे पुरिसजाए २, मेहावी पुरिसजाए ३, बहुस्सुए पुरिसजाए ४, सत्तिमं पुरिसजाए ५, अप्पा. धिकरणे पुरिसजाए ६ ॥ सू० १॥ छाया-षभिः स्थानः सम्पन्नोऽनगारः अर्हति गणं धारयितुम् , तद्यथा-श्रद्धिपुरुषजातम् १, सत्यम् पुरुषजातम् २, मेघाचि पुरुष नातम् ३, बहुश्रुतं पुरुषजातम् ४, शक्तिमत् पुरुषजातम् ५, अल्पाधिकरणं पुरुषजातम् ६ ॥ सू० १॥ टीका-'छहि ठाणेईि ' इत्यादि षभिः स्थानः=गुणैः सम्पन्नः अनगारः साधुरर्हति-योग्यो भवति गणं गच्छं धारयितुमर्यादायां संचालयितुम् । तान्येव स्णानान्याह-तद्यथा-श्रद्धिपु. रुषजातम्-श्रद्वाशीलः पुरुषविशेषः-पः कश्चित् पुरुपः श्रद्धाशीलो भवति स. इत्यर्थः । इति प्रथमो भेदः । तथा-सत्यं पुरुषजातम्-सद्भ्यो-जीवेभ्यो हितं सत्यं -जीवानां हितचिन्तनपरः पुरुषविशेषः । एवंविध पुरुषो गणधारक आदे टीकी-जो अणगार छह स्थानों से गुणोंसे युक्त होताहै, वही अणगार गच्छको धारण करनेके योग्य होता है, गणोंको मर्यादामें चलानेके योग्य होता है । वे स्थान इस प्रकारसे हैं-अद्धि पुरुष जात १ सत्य पुरूष जात २ मेधावि पुरुष जात ३ बहुश्रुत पुरुष जात ४ शक्तिमत्पुरूष जात ५। और अल्पाधिकरण पुरुष जात ६ इनमें श्रद्धाशील जो पुरुष विशेष है, वह अद्धि पुरुष जात है, जीवोंके लिये जो हितकारी होता है वह सत्य है, जीवोंके हितके चिन्तयनमें जो पुरुष विशेष लगारहता है, ऐसा वह पुरुष विशेष सत्य पुरुष जात है, ऐसा वह पुरुष विशेष ટીકાર્થ-જે અણગાર છ સ્થાનેથી (છ પ્રકારના ગુણેથી) યુક્ત હોય છે, એ જ અણુગાર ગચ્છને ધારણ કરવાને ચગ્ય હોય છે અને ગ૭માં મર્યા. દાનું પાલન કરાવનાર હોય છે. તે છ સ્થાન નીચે પ્રમાણે છે– (१) “द्धि पुरुषजात"--श्रद्धा पुरुष विशे५ डेय, तर અદ્ધિ પુરુષ જાત” કહે છે. એટલે કે ગણધરને તીર્થકર ભગવાનના વચનો પ્રત્યે અપાર શ્રદ્ધા હોવી જોઈએ. (२) “सत्य पुरुषजात"-वान भाट २ तरी उय , तनु નામ જ સત્ય છે. જે પુરુષ ના હિતનું ચિન્તવન કર્યો કરે છે તેને श्रीस्थानांगसूत्र:०४
SR No.006312
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy