SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ २६४ स्थानाङ्गसूत्रे मुत्कर्ष तोऽसंख्येयाः समया इति २। प्रदेशानन्तर्यम्-निर्विमागाययवरूपाणां प्रदेशानाम् आनन्तर्यम् ३। समयानन्तर्यम्-समयानाम् आनन्तर्यम् । एतवयं प्रनीतमेव । तथा-सामान्यानन्तर्यम्-यत्र उत्पादव्ययादिरूपं विशेषणं न विवक्ष्यते, एवंविधं यदानन्तर्यमानं तत् सामान्यानन्तर्यम् ५। अथवा-श्रामण्यानन्तर्यमितिच्छाया । श्रामण्यस्य आनन्तयम्-सातत्यम् । एतत् आकर्ष विरहेण बहुजीवापेक्षया श्रामण्यपतिपत्त्या वा बोध्यम् । एतत्पुनरष्टौ समया इति ॥ भू० २३ ॥ पूर्वसुत्रे समय प्रदेशानाम् आनन्तर्यमुक्तम् , समयाः प्रदेशाश्वानन्ता एव भव न्तीति अनन्तस्य पञ्चविधत्वमाह-- मूलम्-पंचविहे अणंतए पण्णत्ते, तं जहा-णामाणंतए १ ठवणाणंतए २ दवाणंतए ३ गणणाणतए ४ पएसाणंतए ५। अहया पंचविहे अणंतए पण्णत्ते, तं जहा-एगओऽणतए १ होना यह व्ययानन्तर्य है, जैसे-नरकगतिमें जीवोंका व्ययानन्तर्य उत्कृष्टसे असंख्यात समयका है, निर्विभाग अयययरूप प्रदेशोंका जो आनन्तर्य है वह प्रदेशानन्तर्य है । समयोंका जो आनन्तर्य है, वह सम. यानन्तर्य है, प्रदेशानान्तर्य और समयानन्तर्य ये दो प्रतीतही हैं। जिस आनन्तर्यमें उत्पाद, व्यय आदिरूप विशेषण विवक्षित न हो ऐसा जो आनन्तर्य है वह सामान्यानंतर्य है, अथया-" सामण्णाणत. रिए" की संस्कृत छाया श्रामण्यानन्तर्य ऐसा भी होती है, यह आफ के चिरहसे अथवा बहु जीयोंकी अपेक्षासे या श्रामण्यकी प्रतिपत्तिसे होता है, यह आठ समयका होता है । सू. २३॥ તેનું નામ વ્યયાન્તર્યા છે. જેમકે નરક ગતિમાં જીવનું વ્યયાનન્તય વધારેમાં વધારે અસંખ્યાત સમયનું છે. નિવિભાગ અવયવ રૂપ પ્રદેશનું જે આનન્તર્યું છે, તેનું નામ પ્રદેશાનાર્ય છે. સમયાનું જે આનન્તર્યું છે, તેનું નામ સમયાન્તર્યું છે. પ્રદેશાનાન્તર્ય અને સમયાનાન્તર્ય, એ બે પ્રતીત જ છે. જે આનન્તર્યમાં ઉત્પાદ, વ્યય, આદિ રૂપ વિશેષણ વિવક્ષિત ન હોય એવા मानन्तयन सामान्यान्तय ४३. अथवा “सामण्णाणंतरिए " नी संत છાયા શ્રામસ્થાનાય પણ થાય છે. તે આકર્ષના વિરહથી અથવા બહ છની અપેક્ષાએ અથવા શ્રમણ્યની પ્રતિપત્તિની અપેક્ષા હોય છે. તે मा समयनु ाय छे. ॥ सू. २३ ॥ श्री. स्थानांग सूत्र :०४
SR No.006312
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy