SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ 3 - - - सुघा टीका स्था.५ उ. ३ स.१८ जोयस्वरूपनिरूपणम् सुप्रतिलेखितसुप्रमार्जितादिक्रमेण प्रवृत्तिः । तथा-परिष्ठापनिकासमिति:-उच्चा. रस्यपुरीपस्य, प्रस्रवणस्य-मूत्रस्य, खेलस्य= लेष्मणः, शिक्षाणस्य नासिकोद्भय. मलस्य, जल्लस्य-शरीरमलस्य च परिष्ठापनिकायां-त्यागे समितिः सम्यक प्रत्तिः ॥ सू० १७ ॥ निर्ग्रन्थाश्च जीवरक्षार्थमेव समितियुक्ता भवन्तीति जीवस्वरूपमाह म्लम् --पंचविहा संसारसमावन्नगा जीवा पण्णत्ता, तं जहा.. एगिदिया जाय पंचिंदिया । एगिदिया पंचगइया पंचागइया पण्णत्ता, तं जहा-एगिदिए एगिदिएसु उपयजमाणे एगिदि. एहिंतो जाव पंचिंदिएहितो या उवयजेजा, से चेव णं एगि: दिए एगिदियत्तं विप्पजहमाणे एगिदियत्ताए या जाय पंचिंदियत्ताए वा गच्छेजा २॥ बेंदिया पंचगइया पंचागइया एवं चेय । एवं जाव पंचिंदिया पंचगइया पंचागइया पण्णत्ता ४॥ पंचिंदिया जाय गच्छेजा ५॥ पंचविहा सव्यजीवा पण्णता, तं जहा--कोहकसाई जाय लोहकसाई अकसाई । अहवा पंचविहा सव्यजीवा पण्णत्ता, तं जहा-नेरईया जाय देवा सिद्धा ॥सू०१८॥ ___ छाया–पञ्चविधाः संसारसमापनका जीवाः प्रज्ञप्ताः, तद्यथा-एकेन्द्रिया यावत् पञ्चेन्द्रियाः । एकेन्द्रियाः पञ्च गतिकाः पञ्चागतिकाः प्रज्ञप्ताः, तद्यथाएकेन्द्रियएकेन्द्रियेषु उत्पद्यमान एकेन्द्रियेभ्यो यावत् पश्चेन्द्रियेभ्यो या उपपद्यते, स एव खलु एकेन्द्रिय एकेन्द्रियत्वं विप्रजहत् एकेन्द्रियतया वा यावत् पश्चन्द्रियतया वा गच्छति २॥ द्वीन्द्रियाः पश्चगतिकाः पश्चागतिका एवमेव ३॥ एवं यावत् पश्चेन्द्रियाः पश्चगतिकाः पश्चागतिकाः प्रज्ञप्ताः ४, पश्चेन्द्रिया यावत् गच्छन्ति ५। पञ्चविधाः सर्वजीवाः प्रज्ञप्ताः, तद्यथा-क्रोधकषायिणो यावत् लोभ है, एवं मलमूत्रके श्लेष्मा शिवाण-नाकके मलके जल्ल शरीरके मैलके त्यागमें जो सम्यक प्रवृत्ति है वह परिष्ठापनिका समिति है।सू० १७॥ મળમૂત્ર, કફ, શિઘાણ-નાકમાંથી નીકળતે ચીકણો પદાર્થ અને જલ (શરીરને મેલ) ના ત્યાગની જે સમ્યફ પ્રવૃત્તિ છે તેનું નામ “પરિક્ષાપનિક સમિતિ છે. સૂ. ૧૭ છે स्था०-३१ श्री. स्थानांग सूत्र :०४
SR No.006312
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy