SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ सुघा टीका स्था०५७०३ सू०१० छद्मस्थकेवलिनोरञयज्ञेयपदार्थनिरूपणम् १२१ सूर्यदृष्टं तु यदृष्टं, तद्दिव्यमृपयो विदुः । पार्थिवं च मृदा स्नानं, मनः शुद्धिस्तु मानसम् ॥ ४॥” इति ॥मू०९॥ पूर्वमत्रे ब्रह्मशौचभुक्तम् तच्च जीवशुद्धिरूपम् । जीयं तु छद्मस्थो न विजानाति केवली तु विजानातीति सम्बन्धाच्छमस्थ केवलिनोरञयज्ञेयपदार्थान् पञ्चधा प्रतिपादयति मूलम् -पंच ठाणाई छउमत्थे सवभावेणं ण जाणइ, ण पासइ, तं जहा-धम्मस्थिकायं १ अधम्मत्थिकायं २ आगासथिकाय ३ जीयं असरीरपडिबद्धं ४, परमाणुपोग्गलं ५। एयाणि चेव उत्पन्ननाणदंसणधरे अरहा जिणे केवली सव्वभावणं जाणइ पाप्तइ धम्मस्थिकायं जाय परमाणुपोग्गलं ॥सू० १०॥ छाया-पश्च स्थानानि छद्मस्थः सर्वभावेन न जानाति न पश्यति, तद्यथाधर्मास्तिकायम् १ अधर्मास्तिकायम् २ आकाशास्तिकायम् ३ जीवम् अशरीरप्रतिबद्धं ४ परमाणुपुद्गलम् ५। एतान्येव उत्पन्नज्ञानदर्शनधरः अहंन् जिनः केवली सर्वमावेन जानाति पश्पति-धर्मास्तिकायं यावत् परमाणुपुद्गलम् ॥५०१०।। जो स्नान किया जाता है, वह वायव्य स्नान है, सूर्यका आताप लेना यह दिव्य स्नान है, मृत्तिका से जो स्नान है, वह पार्थिय स्नान है, और मनकी शुद्धि करना यह मानस स्नान है ।। म्०९॥ इस प्रकारसे यह शौच कहा है, यह शौच जीवकी शुद्धि रूप होता है, छद्मस्थ जीयको नहीं जानता है, केवलीहो जीवको जानते हैं, सो इस सम्बन्धको लेकर अवसूत्रकार छद्मस्थ और केवलीके जो अज्ञेय ज्ञेय पदार्थ हैं, उनके पांच प्रकारोंका कथन करते हैं-- _ 'पंच ठाणाई छ उमत्थे सव्यभावेणं ण जाणइ इत्यादि' सूत्र १० ॥ નામ વાયવ્યસ્નાન છે. સૂર્યના તડકા વડે જે આતાપના લેવાય છે, તેનું નામ દિવ્યસ્નાન છે. માટી વડે જે સ્નાન કરાય છે, તેનું નામ પાર્થિવસ્નાન છે. અને મનની શુદ્ધિ કરવા રૂપ માનસસ્નાન હોય છે. તે સૂ. ૯ છે આ પ્રકારના આ શૌચ કહ્યાં છે. તે શૌચ જીવની શુદ્ધિરૂપ હોય છે. છવાસ્થ મનુષ્ય જીવને જાણ નથી, કેવલી જ જીવને જાણે છે. આ પ્રકારના સંબંધને અનુલક્ષીને હવે સૂત્રકાર છદ્મસ્થ અને કેવલીને જે અય અને રેય પદાર્થો છે તેમના પાંચ પ્રકારનું કથન કરે છે. શ્રી સ્થાનાંગ સૂત્ર : ૦૪
SR No.006312
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy