SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ सुघाटीका स्था०५ उ०३ सू०९ शौच स्वरूपनिरूपणम् टीका-' सोए ' इत्यादि शुचिः शुद्धिः सैव शौवम् । तब द्रव्यतः चतुर्विधं भावत एकविधम् । पञ्च. विधमपीदं शौचं तत्तन्नाम्ना व्यपदिशति, तद्यथा-पृथीवी शौचम्-पृथिव्या-मृत्तिकया शौच शुद्धिः-शरीरादिषु मृत्तिकाया घर्षणोपले पनेन ततो मलदुर्गन्धदूरीक. रणमित्यर्थः । इति प्रथमं शौचम् । तथा अप्शौचम्-अद्भिः-जलैः शौचम्=पक्षा. लनम् २। तेनः शौचम्-तेजसा-अग्निना तद्विकारेण भस्मना या शौचम् ३। मन्त्र शौचम्-मन्त्रेण-शुचिविद्यया शौचम् ४। तथा-पञ्चमं ब्रह्मशौचम्-ब्रह्मब्रह्मचर्यादि कुशलानुष्ठानं, तदेव शौच ब्रह्मशौचम् । अनेन सत्यशौचं तपः शौचम् इन्द्रियनिग्रहशौच सर्वभूतदयाशौचम् चेति चतुर्विधमपि शौच गृहीत्तम् सोए पंचविहे पण्णत्ते' इत्यादि सूत्र ९॥ टीकार्थ-शौच पांच प्रकारका कहा गया है जैसे-पृथिवी शौच १ अपशोच २ तेजः शौच ३ मन्त्र शौच ४ और ब्रह्मचर्य शौच ५ शुद्धिका नाम शौच है, यह द्रव्यकी अपेक्षा चार प्रकारका कहा गया है, और भावकी अपेक्षा एक प्रकारका कहा गया है, पाँच प्रकारके भी इस शौचको सूत्रकारने उस २ नामसे कहा है, जैसे पृथिवीशौच आदि-मृत्तिका द्वारा जो शुद्धि की जाती है वह पृथिवीशौच है, मिट्टी से हाथोंको धोना शरीर पर मिट्टी लगाना इत्यादि लौकिक क्रियाएँ इस पृथियी शौचमें आ जाती हैं । जलसे शुद्धि करना यह अग् शौच है। तेज अग्निसे या राखसे शुद्धि करना यह तेजः शौच है मंत्र से शुचि विद्यासे जो शुद्धि करता है यह मन्त्र शौच है, ब्रह्मचर्य आदि कुशल अनु. ष्ठान करना यह ब्रह्मशौच है। इससे सत्यशौच, तपः शौच, इन्द्रिय शीयाने ४२ छ. “ सोए पंचविहे पण्णत्ते" त्या -शोयना नीचे प्रमाणे पांय ५४२ छ-(१) पृथ्वीशीय, (२) अ५शीय, (३) तेश:शीय, (४) मशीय, अने (५) ब्रह्मययंशीय - શૌચ એટલે શુદ્ધિ. દ્રવ્યની અપેક્ષાએ શૌચના પૃથ્વીશૌચથી લઈને મંત્રશૌચ પર્વતના ચાર પ્રકાર સમજવા અને ભાવની અપેક્ષાએ તેને બ્રહ્મચર્યશૌચ નામને એક જ પ્રકાર સમજો. માટી દ્વારા શરીરની જે શુદ્ધિ થાય છે તેનું નામ પૃથ્વીશૌચ છે. માટી વડે હાથની શુદ્ધિ કરવી, શરીર પર માટીને લેપ કર આદિ લૌકિક કિયાએને આ પૃથ્વી શોચ રૂપ કહી શકાય છે. પાણી વડે શરીર આદિની શુદ્ધિ કરવી તેનું નામ અપશૌચ છે. પ્રકાશ, અગ્નિ અથવા રાખ વડે શુદ્ધિ કરવી તે તેજ શૌચ છે. માત્ર વડે (શુચિ વિદ્યા વડે) શુદ્ધિ કરવી તેનું નામ મંત્રશૌચ છે. બ્રહ્મચર્ય આદિ કુશલ અનુષ્ઠાન કરવા તેનું નામ બ્રાશૌચ છે. બ્રહ્મ श्री. स्थानांग सूत्र :०४
SR No.006312
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy