SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ सुघाटीका स्था०५ उ०३ सू०३ इन्द्रियार्थान् इन्द्रिपदार्थाश्वनिरूपणम् १७७ तत् नामादि चतुर्दा द्रव्यं नित्तिरुपकरणं च । आकारो नित्तिः चित्रा वाह्या अन्तरिमा ।।२।। पुष्पं कलम्बुकायाः धान्पमसरातिमुक्तचन्द्रं च । भवति क्षुरप्रो नानाकृतिश्च श्रोत्रेन्द्रियादीनाम् ॥ ३ ॥ विषयग्रहणसामर्थ्यम् , उपकरणम् इन्द्रियान्तरं तदपि । यन्नेह तदुपधाते गृह्णाति निर्यत्तिभावेऽपि ॥ ४ ॥ लब्ध्युपयोगी भावेन्द्रियं तु लब्धिरिति यः क्षयोपशमः । भवति तदावरणानां तल्लाभे एव शेषमपि ॥ ५॥ यः स्वविषयव्यापारः स उपयोगः स चैककाले। एकेन एव तस्मात् उपयोगैकेन्द्रियः सर्वः ॥ ६ ॥ एकेन्द्रियादिभेदाः प्रतीत्य शेषेन्द्रियाणि जीवानाम् । अथवा प्रतीत्य लब्धीन्द्रियमपि पश्चेन्द्रियाः सर्वे ॥ ७॥ यत्किल बकुलादीनां दृश्यते शेषेन्द्रियोपलम्भोऽपि । तेनास्ति तदावरण क्षयोपशमसंभवस्तेपाम् ॥ ८ ॥ इति ।। से या इन्द्रके द्वारा दृष्ट आदि होनेसे श्रोत्रादिकोंको इन्द्रिय कहा गयाहै। " इदि परमैश्वर्ये" के अनुसार इद् धातुसे इन्द्र शब्द बनताहै, समस्त पदार्थों का ज्ञाता दृष्टा बन जाता है, ऐसा बन जानाही आस्माका परमै श्वर्य है, ऐसे परमैश्वर्यवाला यह आत्माही हो सकता है, और द्रव्य नहीं हो सकताहै, अतः इन्द्रकी तरह यह जीव परमैश्वर्यवाला हो सकनेके कारण इन्द्र कहा गया है. इस इन्द्रकाही यह चिह्न है, इस इन्द्रिय रूप चिह्नसेही आत्मा जीवकी पहिचान होती है, यहां ज्ञानेन्द्रियोंकी ही यह बात चल रही है इसलिये श्रोत्रादिक इन्द्रियां पांचही कही गई हैं, क्योंकि छद्मस्थ जीव इनकी सहायतासे ही इनके विषयोंका ज्ञाता हो सकता है ॥ १ ॥ અથવા ઈન્દ્રના દ્વારા દઈ આદિ હોવાથી શ્રોત્રાદિકને ઇન્દ્રિય કહેવામાં આવેલ छ. " इदि परमैश्वर्ये " ना अनुसार " इद्" धातुमाथी छन्द्र मन्ये छे. સમસ્ત જ્ઞાનાવરણ અને દર્શનાવરણને અભાવ થઈ જાય ત્યારે આત્મા સમસ્ત પદાર્થોને જ્ઞાતા (દ) બની જાય છે. એ બની જવું એજ આત્માનું પરમેશ્વર્યા છે. એવા પઐશ્વર્યવાળે આ આત્મા જ હોઈ શકે છે–બીજુ દ્રવ્ય હઈ શકતું નથી તેથી તે ઈન્દ્રની જેમ પરઐશ્વર્ય સંપન્ન હોઈ શકવાને કારણે તેને ઈન્દ્ર કહ્યો છે. આ ઈન્દ્રનું જ તે ચિહ્ન છે. આ ઈન્દ્રિય રૂપ ચિહ્ન વડે જ આત્માને (જીવન) ઓળખી શકાય છે. અહીં જ્ઞાનેન્દ્રિયોની જ વાત ચાલી રહી છે અહી શ્રોત્રાદિક પાંચ ઇન્દ્રિયે કહી છે, અને છઘસ્થ જી તેમની સહાયતાથી જ તેમના વિષયને (તે પાંચે ઈન્દ્રિયોને વિષને) જાણી શકે છે ૧ स्था०-२३ શ્રી સ્થાનાંગ સૂત્ર : ૦૪
SR No.006312
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy