SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ सुघा टीका स्था०५ उ०३ स०१ अस्तिकायस्परूपनिरूपणम् १७१ द्रव्यतः पुद्गलास्तिकायोऽनन्त द्रव्यात्मकः । क्षेत्रतो लोकप्रमाणः । कालतश्च त्रैकालिकत्यमेवाह-'ण कया विणासी' इत्यादिना । भावतश्चायं वर्णगन्धरसस्पर्शवाद । गुणतश्चायं ग्रहणगुणः-ग्रहणम्=ौदारिकशरीरादितया ग्राह्यत्वम् , इन्द्रियग्राह्यत्वं चा, अथवा-वर्णादिमत्त्वात् परस्परसम्वन्धो ग्रहणम् , तद्गुणो धर्मो यस्य स तथा । इति पञ्चमोऽस्तिकायः ॥ सू० १ ॥ पश्चास्तिकायाः मोक्ताः । सम्पति तद्गत जीवास्तिकायसम्बन्धीनि वस्तूनि पाह-अध्ययनसमाप्तिं यावत् । तत्र प्रथमं गतिभेदानाह____ मूलम् --पंच गईओ पण्णत्ताओ, तं जहा-निरयगई १, तिरियगई २, मणुयगई ३, देवगई ४, सिद्धिगई ५॥सू० २ ॥ ___ छाया-पञ्च गतयः प्रज्ञप्ताः, तद्यथा-निरयगतिः १, तिर्यग्गतिः २, मनुष्यगतिः ३, देवगतिः ४, सिद्धिगतिः ५ ॥ मू० २ ॥ कालकी अपेक्षा यह त्रैकालिक है, इसी बातकी पुष्टिके लिये सूत्रकारने "न कदापि नासीत्" इत्यादि सूत्र कहा है, भावकी अपेक्षा यह वर्ण, गन्ध, रस और स्पशवाला है, गुणकी अपेक्षा यह ग्रहण है, औदारिक शरीरादिरूप ग्राह्यता अथवा इन्द्रियों द्वारा ग्राह्यता अथवा-वर्णादिमत्व होनेसे परस्पर सम्बन्ध रूपता है, गुणधर्म जिसका ऐसा ग्रहण गुणवाला है । अर्थात् षडण पडन धर्मवाला है । इस प्रकारसे यह पंचम अस्तिकाय है। सू०१॥ इस प्रकार पांच अस्तिकाय कहे अब सूत्रकार तद्गत जीवास्तिકહ્યા છે. દ્રવ્યની અપેક્ષાએ પુલાસ્તિકાય અનંત દ્રવ્યાત્મક છે, ક્ષેત્રની અપેક્ષાએ તે લેકપ્રમાણ છે, કાળની અપેક્ષાએ તે સૈકાલિક છે. એટલે જ સૂત્રકારે "न कदापि नासीत् " मा सूत्रा । तेनुत्र) मा मस्तित्व पार्नु પ્રતિપાદન કર્યું છે. ભાવની અપેક્ષાએ તે વર્ણ, ગ, રસ અને સ્પર્શથી યુક્ત છે, અને ગુણની અપેક્ષાએ તે ગ્રહણ ગુણવાળું છે, એટલે કે દારિક શરીરાદિ રૂપ ગ્રાહતા અથવા ઈન્દ્રિ દ્વારા ગ્રાહ્યતા અથવા વર્ણાદિથી યુકત હેવાને કારણે પરસ્પર સંબંધ રૂપતા જ જેને ગુણધર્મ છે એવું ગ્રહણ ગુણવાળું તે છે. એટલે કે તે સડવું, પડવું વગેરે ધર્મવાળું છે. આ પ્રકારનું પુલાસ્તિકાયનું સ્વરૂપ કહ્યું છે. સૂ. ૧ છે આ પ્રકારે પાંચ અરિતકાનું નિરૂપણ કરવામાં આવ્યું. હવે સૂત્રકાર श्री. स्थानांग सूत्र :०४
SR No.006312
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy