SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ स्थानानसूत्रे मूलम्-नो कप्पइ निग्गंथाण या निग्गंथीण वा इमाओ उदिवाओ गणियाओ वियंजियाओ पंच महण्णवाओ महागईओ अंतो मासस्स दुक्खुत्तो वा तिक्खुत्तो वा उत्तरित्तएवा संतरित्तए वा, तं जहा- गंगा १ जउणा २ सरऊ ३ एरावई ४ मही ५॥ पंचहि ठाणेहिं कप्पइ, तं जहा-भयंसि वा १, दुब्भिक्खंसि वा २, परहेज वा णं कोई ३, दओघसि वा एजमाणसि महया ४ वा अणारिएहिं ५॥ सू०१॥ ___ छाया-नो कल्पते निम्रन्यानां या निर्गन्थीनां वा इमा उद्दिष्टा गणिता व्यजिताः पञ्चमहार्णया महानदीः अन्तर्मासस्य द्विकृत्वो वा त्रिकृत्यो वा उत्तरीतुं या संतरीतुं वा, तद्यथा-गङ्गा १, यमुना २, सरयू ३, ऐरावती ४, मही ५। पञ्चभिः स्थानः कल्पते, तद्यथा-भये वा १, दुर्भिक्षे वा २, मव्यथते वा खलु कोऽपि ३, दकौधे या एजमाने महति वा ४, अनार्येषु ५॥ मु० १ ॥ टीका-'नो कप्पइ' इत्यादि निग्रन्थानां या निग्रंथीनां या इमा: अग्रे वक्ष्यमाणत्येन आसन्नतया प्रत्यक्षा उद्दिष्टाः 'महानद्यः' इति रूपेण सामान्यतोऽभिहिताः, गणिता: पञ्चसंख्यकत्वेन गणनाविषयीकृताः, व्यक्षिताः गङ्गेत्यादि नाम्ना प्रकटीकृताः, पश्य पसं. 'नो कप्पइ निग्गंथाण वा निग्गंधीणं वा' इत्यादि सूत्र १॥ टीकार्थ-निग्रन्थ और निग्रन्थिनियोंको ये उद्दिष्ट सामान्यतासे कही हुई गणित पांच संख्यासे गिन के कही हुई व्यञ्जित प्रगट की पांच महार्णववाली महानदियाँ एक मासके बीचमें दो बार या तीन बार उतरना या नाव आदि में बैठकर पार करना कल्पित नहीं है, वे नदियां ये हैं-गंगा १ जमुना २ सरयू ३ ऐरावती ४ और मही५। ___ “नो कप्पइ निग्गंथाण वा निग्गंथीण वा" त्याहટકાર્ય–શ્રમણ નિર્ચ છે અને નિર્ચ થિનીઓને આ ઉદિષ્ટ, ગણિત, વ્યંજિત, અને પાંચ મહાર્ણવવાળી મહા નદીઓને એક માસમાં બે વાર કે ત્રણ વાર તેમાં ચાલીને અથવા હેડી આદિમાં બેસીને પાર કરવાનું ક૫તું નથી. તે પાંચ નદીઓનાં નામ નીચે પ્રમાણે છે– (१) , (२) यमुना, :(3) सरयु, (४) भैरापती मने (५) मही. श्री. स्थानांग सूत्र :०४
SR No.006312
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy