SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ सुधा टीका स्था०५उ.२सू.२८ आचार्योपाध्यायातिशयनिरूपणम् १५३ छाया-आचार्योपाध्यायस्य खल गणे पञ्च अतिशेषाः प्रज्ञप्ताः, तद्यथाआचार्योपाध्यायः अन्तरुपाश्रयस्य पादौ निगृह्य निगृह्य परफोटयन् वा प्रमाणयन् या नातिकामति १॥ आचार्योपाध्यायः अन्तरुपाश्रयस्य उच्चारमस्रवणं विवे. चयन् वा विशोधयन् वा नातिकामति २। आचार्योपाध्यायः प्रभुः इच्छा चैयाकृत्यं कुर्यात् इच्छा न कुर्यात् ३. आचार्योपाध्यायः अन्तरुपाश्रयस्य एकरात्रं वा द्विरानं वा एकाकी वसन् नातिकामति ४। आचार्योपाध्यायो बहिरुपाश्रयस्य एकरात्रं वा द्विरात्रं वा वसन् नातिकामति ५॥५० २८ ॥ टीका-'आयरियउवज्झायस्स' इत्यादि___ आचार्योपाध्यायस्य-आचार्य:-केषांचिदर्थपदातृत्वात् , स एव उपाध्यायः केषांचित् साधूनां सूत्रप्रदातृत्वात् , आचार्यश्चासौ उपाध्यायश्चेति आचार्योपाध्यायः, यद्वा-आचार्योऽन्यः, उपाध्यायश्चान्यः,उभयोः समाहारे-आचार्योपाध्याय, तस्यआचार्योपाध्यायस्य आचार्योपाध्याययोर्वा खलु-निश्चयेन गणे-साधुसमुदाये पञ्च अतिशेषा=अतिशयाः अन्यसाध्वपेक्षया प्राप्ताः कथिताः । तद्यथा-आचार्योपाध्यायः-आचार्योपाध्यायपदविशिष्ट एकः साधुः आचार्यत्योपाध्यायत्वविशिष्टं " आयरिय उवज्झायस्स णं गणंसि” इत्यादि । आचार्योपाध्यायके अथवा आचार्य और उपाध्यायके गणमें पांच अतिशेष अन्य साघुकी अपेक्षा अतिशय कहे गये हैं, वे इस प्रकारसे हैं-" आयरिय उवज्झाए अंतो उघस्सयस्त" इत्यादि । जो आचार्योपाध्याय-आचार्यरूप उपाध्याय किन्हीं किन्हीं साधुओंको अर्थ और सूत्र प्रदाता होने से आचार्यरूप और उपाध्याय रूप हुआ ऐसा वह आचार्योपाध्याय अथया स्वतंत्र उपाध्याय-उपाश्रयके भीतर शिष्यजनको इस अभिप्रायसे ऐसा कहकर " कि चरणों परकी धूलिको झटकारनेसे उडी हुई चरण रज अन्यके ऊपर पड जाती हैं, अतः वे न पड जायें इसलिये चरणोंको उपाश्रयके बाहरही झटकार लेना चाहिये, “ उपाश्रयके भीतर " आयरिय उवज्झायरस णं गणंसि" त्याह આચાર્યોપાધ્યાયમાં અથવા આચાર્ય અને ઉપાધ્યાયમાં પાંચ અતિશેષ એટલે કે અન્ય સાધુઓની અપેક્ષાએ અતિશય કહ્યા છે. તે પાંચ અતિશય नीय प्रमाणे छ-" आयरियउयज्झाए अंतो उवस्सयस्स" त्याह-रे माया ચપાધ્યાય-આચાર્ય રૂપ ઉપાધ્યાય કઈ કઈ સાધુઓને અર્થના દાતા હોવાને કારણે આચાર્ય રૂપ ગણી શકાય છે અને કોઈ કઈ સાધુઓને સૂવના પ્રદાતા હાથાથી તેઓ ઉપાધ્યાય રૂ૫ ગણાય છે, એવા તે આચાર્યોપાધ્યાય અથવા સ્વતંત્ર આચાર્ય અને સ્વતંત્ર ઉપાધ્યાય ઉપાશ્રયની અંદર શિષ્યોને આ શ્રી સ્થાનાંગ સૂત્ર : ૦૪
SR No.006312
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy