SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ D १३६ स्थानाङ्गसत्रे स्तस्मिन् वा, पङ्के जलरहिते कद्दमे वा, पनके-पनका शैवालः तत्र वा, उदके जले वा अपकृष्यमाणाम्=परिपतन्ती वा, अपोद्यमानां जलधाराभिः प्रवहमानों वा निग्रन्थीं गृह्णन् या अवलम्बमानोबा नातिकामति जिनाज्ञाम् । इह पतनं पङ्के पनके च बोध्यम् । अपवाहनं तु से के उदके च बोध्यम् । इति तृतीय स्थानम् । तथानिर्ग्रन्थो निग्रन्थी नावम् आरोहयन्नौकोपरि निम्रन्थ्या आरोहणं कारयन् वा, तथा-अपरोहयन्नौकातोऽवतारयन् वा नातिक्रामतीति चतुर्थ स्थानम् । तथाक्षिप्तचित्तां-क्षिप्तं नष्टं चित्तं यस्याः सा ताम् , क्षिप्तचित्तता तु रागभयापमानादिना भवति । तदुक्तम्--- अब साध्वी सेकमें जल सहित कीचड में फंस जाय, पडूमें जल रहित कीचडमें फंस जाय पनक में शवाल में फंस जाय अथया - जल में किसी प्रवाह में फंस जाय, उसमें गिर पड़े या उसमें वह जाये तो ऐसी स्थितिमें उसे सहायता करनेके अभिप्रायसे प्रेरित हुआ साधु सहारा देता है तो वह जिनाज्ञाका विराधक नहीं होता है। यहां पतन पङ्क और पनकमें समझना और अपवाहन सेक (सिंचन ) एवं उदकमें समझना। चतुर्थ कारण ऐसा है-निग्रन्थों निग्रन्थी नावमारोहयन् चा अबरोहयन् वा नातिकामति " निग्रन्थ जब निग्रन्थीको नाव पर चढाता है या नायसे उसे नीचे उतारता है तो यह इस स्थितिमें जिनाज्ञाका विराधक नहीं होता है। पांचवां कारण ऐसा है-क्षिप्तचित्तां दृप्तचित्तां यक्षाविष्टाम् , उन्मादप्राप्ताम् , उपसर्गमाप्ताम् , साधिकरणां, सप्रायश्चित्तां, भक्तपानप्रत्याख्याताम् अर्थजाता या निर्ग्रन्थां-निर्ग्रन्थी गृहन् वा अवलम्बमानो वा नातिक्रामति" जब साध्वी ત્રીજું કારણ આ પ્રમાણે છે-જ્યારે કોઈ સાધ્વીજી કઈ જલયુક્ત ખાડામાં અથવા જલરહિત કીચડમાં ફસાઈ જાય, લીલ, શેવાળ આદિમાં ફસાઈ જાય, પાણીના પ્રવાહમાં ફસાઈ જાય અથવા તણાતાં હોય, તે એવી પરિસ્થિતિમાં તેમને મદદ કરવાના આશયથી તેમને સહારો દેનાર સાધુ જિનાજ્ઞાને વિરાધક ગણાતું નથી. અહીં પતન પંક અને પનકમાં સમજવું અને અપવાહન પાણીના પ્રવાહમાં સમજવું. यो ।२५-"निग्रन्थो निग्रन्थी नावमारोहयन् वा अबरोहयन् वा नातिकामति" ઇનિઈ થ કેઈ નિર્ચથીને બેસાડવામાં મદદ કરે અથવા નાવમાંથી ઉતરવામાં મદદરૂપ બને, તે એવી સ્થિતિમાં તે જિનાજ્ઞાને વિરાધક ગણાતું નથી. पायभु ॥२४-" क्षिप्तचित्ता, दृप्तञ्चित्तां यक्षाविष्टाम् , उन्मादप्राप्ताम् , उपसर्गप्राप्ता, साधिकरणां, सायश्चित्ता, भक्तपानप्रख्याताम् अर्थजाता वा श्री. स्थानांग सूत्र :०४
SR No.006312
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy