SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ सुधा टीका स्था०५ उ०२ सु०२६ ऋषमादि तीर्थकरविषये निरूपणम् १२९ ___ अनन्तरं मनुष्यक्षेत्रस्थानि पर्वतादिरूपाणि वस्तूनि प्रोक्तानि, सम्प्रति तदधिकारादेव भरतक्षेत्रस्य वर्तमानावसर्पिणीभूषणानाम् ऋषभादीनां सम्बधिक किंचित् प्ररूपयति-- मूलम् -उसभेणं अरहा कोसलिए पंच धणुसयाइं उड़ उच्चत्तेणं होत्था । भरहे णं राया चाउरंतचकवट्टी पंच धणुसयाई उ उच्चत्तेणं होत्था । बाहुवली णं अणगारे एवंचेव । बंभी णाम अज्जा एवं चेव । एवं सुंदरी वि ॥ सू० २५ ॥ छाया-ऋषमः खलु अर्हन् कौसलिकः पञ्च धनुश्शतानि ऊर्ध्वम् उच्चत्वेनाभवत् । भरतः खलु राजा चातुरन्तचक्रवर्ती पञ्च धनुश्शतानि ऊर्ध्वमुच्चत्वेनाभवत् । बाहुबली खलु अनगार एवमेव । ब्राह्मी नामार्या एवमेव । एवं सुन्दरी अपि २५॥ टीका-'उसभेणं ' इत्यादि व्याख्या स्पष्टा । नवरं कोसले भवः कौसलिकाकोसलदेशोत्पन्नः। ऋषभः= आदिजिनः । भरतादयश्च तदपत्यानि बोध्यानि ॥सू० २५ ॥ चाहिये, इसीलिये वे " णवरं उसुयारा नस्थि" इस सूत्रपाठसे वर्जित किये गये हैं। सू० २४ ॥ इस प्रकारसे मनुष्यक्षेत्रस्थित पर्वतादिरूप वस्तुओंका कथन कर अब सूत्रकार इसी अधिकारको लेकर भरतक्षेत्रमें वर्तमान अवसर्पिणी कालके भूषणरूप जो ऋषभादि हुए हैं, उनसे सम्बन्धित थोडासा कथन करते हैं । " उसभेणं अरहा कोसलिए पंच" इत्यादिटीकार्थ-कोसल देशमें उत्पन्न हुए ऋषभदेव अर्हन्त पांचसौ धनुष ऊंचे थे भरत राजा जो कि चातुरन्त चक्रवर्ती थे। पांचसौ धनुष ऊंचे थे और ४२ मे नही. “णवर उसुयारा नस्थि " मा सूत्रपा द्वारा से पात પ્રકટ કરવામાં આવી છે કે ઈષકાર પર્વત ચાર જ હોવાથી તેમનું કથન महा ४२ नमे नही'. ॥ सू. २४ ॥ આ પ્રકારે મનુષ્યક્ષેત્રના પર્વત આદિનું કથન કરીને હવે સૂત્રકાર ભરતક્ષેત્રમાં વર્તમાન અવસર્પિણી કાળના ભૂષણ રૂપ જે ત્રષભદેવ આદિ પુરુષે થયા હતા તેમને વિષે થોડું કથન કરે છે. " उसमेणं अरहा कोसलिए पंच" त्याहि ટીકાર્થ-કેશલ દેશમાં ઉત્પન્ન થયેલા ઋષભદેવ જિનેશ્વરની ઊંચાઈ ૫૦૦ ધનુષપ્રમાણ હતી ચાતુરન્ત ચક્રવર્તી ભરત રાજા પણ ૫૦૦ ધનુષપ્રમાણ ઊંચા હતા. બાહુબલી અણગાર, બ્રાહ્મી આર્યા અને સુંદરીની ઊંચાઈ પણ એટલી જ स्था०-१७ શ્રી સ્થાનાંગ સૂત્ર : ૦૪
SR No.006312
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy