SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ सुधा टीका स्था०५ उ०२ सु०२४ मनुष्यक्षेत्रस्य पदार्थविशेषनिरूपणम् 'सव्ये विणं ' इत्यादि । सर्वेऽपि जम्बूद्वीपादि सम्बन्धिनो वक्षस्कारपर्वताः सीता सीतोदे महानद्यौ पुनः मन्दरं पर्वतं च ' तेण ' ते द्वे खलु नदी पर्वते लक्षणी कृत्य नदीद्वयं मन्दरपर्यतं च प्रतीत्यर्थः एतन्महानदीद्वयदिशि मन्दरपर्वतदिशिचेति भावः, पञ्श्चयोजनशतानि ऊर्ध्वमुच्चत्वेन पञ्च गव्यूति. शतानि च उद्वेधेन सन्ति । तत्र मन्दरपर्वत दिशि माल्यवत्सौमनसविद्युत्भ गन्धमादननामानचत्वारो गजदन्ताकारपर्वताः यथोक्तस्वरूपाः सन्ति । इतोऽन्ये वक्षस्कारपर्वताः सीता सीतोदा महानदी दिशि वर्त्तन्ते, इति । यथा जम्बूद्वीपे यावत्प्रमाणा वक्षस्कारपर्वता महाहदाच मोक्तास्तथैव धातकीखण्डस्य पूर्वार्धअपरार्द्धे, पुष्करार्द्धस्य पूर्वार्द्धअपरार्द्धे च बोध्याः । अमुमेवार्थं दर्शयितुमाह सूत्रकारः ' धायइसंडे ' इत्यादि ' वक्खारा दहाय उच्चत्तं भाणियव्वं ' लिये सूत्रकार कहते हैं " सच्चे वि णं " इत्यादि ये जम्बूद्वीपादि सम्बन्धी जो वक्षस्कार पर्वत हैं वे सब सीता सीतोदा नामकी जो महानदियाँ हैं, उनकी ओर और मेरुपर्वत की ओर हैं, अर्थात् इन नदी की एवं मन्दरकी दिशा में हैं। इनकी ऊंचाई इस दिशा में पांचसौ योजन की है और उद्वेध गन्धमादन इनका पांचसौ गव्यूतिका है । मन्दर पर्वतकी दिशा में माल्यवत् सौमनस विद्युत्प्रभ और गन्धमादन नामके चार गजदंत के आकार जैसे पर्यंत पूर्वोक्त स्वरूपचाले हैं। इनसे अन्य वक्षस्कार पर्वत सीता सीतोदा महानदियों की दिशामें हैं । जिस प्रकार से जम्बूद्वीपमें जितने प्रमाणोपेत ये वक्षस्कार पर्वत और महाहद कहे हैं, उसी प्रकारसे वे धातकीखण्डके पूर्वार्द्धमें और पश्चिमार्द्ध में पुष्करार्धके पूर्वार्ध में और पश्चिमाद्ध में भी हैं, ऐसा जानना चाहिये। इसी बात को प्रकट करनेकेलिये सूत्रकारने "घायइ संडे" इत्यादि १२७ " सव्वे विणं " इत्याहि-ते वक्षस्र पर्वती सीता रमने सीताहा નામની મહાનદી અને મન્દર પર્વતની દિશામાં છે. તેમની ઊંચાઈ તે દિશામાં ૫૦૦ ચેાજનની છે. અને તેમના ઉદ્વેષ (ભૂમિની અંદરના વિસ્તાર) ૫૦૦ ગભૂતિ પ્રમાણુ છે. મન્દર પર્વતની દિશામાં માણ્યવત્, સૌમનસ, વિદ્યુત્પ્રભ અને ગન્ધમાદન નામના ગજદન્તના આકાર જેવા પર્વતા પૂર્વોક્ત સ્વરૂપવાળા છે. તે સિવાયના જે અન્ય વક્ષસ્કાર પર્વત છે, તે સીતા અને સીતાદા મહાનદીઓની દિશામાં છે. જ ખૂદ્વીપમાં જેટલા પ્રમાણુવાળા આ વક્ષસ્કાર પર્વત અને મહાતુદો કહ્યાં છે, એટલા જ પ્રમાણવાળા વક્ષક ૨ પતા અને મહાતુદો ધાતકીખંડના પૂર્વાધમાં, પશ્ચિમામાં અને પુષ્કરાના પૂર્વ અને પશ્ચિમામાં પણ આવેલા છે. એ જ વાતને સૂત્રકારે धायइ श्री स्थानांग सूत्र : ०४
SR No.006312
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy