SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ ११० स्यानाङ्गसूत्रे टीका-' पंचविहे ' इत्यादि-- आचरणम् -आचार:-ज्ञानादिविषयकमनुष्ठानमित्यर्थः । स च ज्ञानाचारा. दिभेदेन पञ्चविधः । तत्र-ज्ञानाचार:-ज्ञान-श्रुतज्ञानं, तद्विषय आचार:-श्रुतज्ञान. रूपोऽष्टविध आचार इत्यर्थः । तदुक्तम्-"काले १, पिणए २ वहुमाणे ३ उवहाणे ४ तहय अनिण्हवणे ५ । बंजण ६ अन्य ७ तदुभए ८, अट्ठपिहो नाणमायारो ॥१॥" छाया--कालो त्नियो बहुमानम् , उपधानं तथा च अनिरुवनम् । व्यन्जनम् अर्थस्तदुमयम् , अष्टविधो ज्ञानाचारः ॥१॥ इति १। ___ तया-दर्शनाचार:-दर्शनं सम्यक्त्वं, तद्विषयाचार:-सम्यक्त्वयतां व्ययहार इत्यर्थः । अयमप्यष्टविधः । तदुक्तम्-- 'पंचविहे आयारे पण्णत्ते' इत्यादि स० २२ ।। टीकार्थ-आचार पांच प्रकारका कहागयाहै, जैसे-ज्ञानाचार१ दर्शनाचार २ चारित्राचार ३ तप आचार ४ और वीर्याचार ५ आचरणका नाम आचारहै, यह आचार ज्ञानादि विषयक अनु. ष्ठानरूप होता है, यह पूर्वोक्तरूपसे पांच प्रकारका कहा गया है, इनमें श्रुतज्ञान सम्बधी जो आचार है, वह ज्ञानाचार है,यह ज्ञानाचार आठ प्रकारका है । कहा भी है-"काले विणए बहुमाणे" इत्यादि । काल १ विनय २ बहुमान ३ उपधान ४ अनिय ५ व्यञ्जन ६ अर्थ ७ और तदुभय ८ दर्शननाम सम्यक्त्यका है, इस सम्बन्धी जो आचार है, वह दर्शनाचारहै, यह दर्शनाचार सम्यक्त्व सहित जीवोंको -" पंचविहे आयारे पण्णत्ते" त्या:मायारना नीय प्रमाणे पाय प्रा२ --(१) ज्ञानाय॥२, (२) शनायार, (3) याताया२, (४) त५ पाया२ मने (५) पायर्याया२. આચરણને આચાર કહે છે. તે આચારો જ્ઞાનાદિ વિષયક અનુષ્ઠાન રૂપ હોય છે. તેના જ્ઞાનાચાર આદિ પાંચ પ્રકાર છે. શ્રુતજ્ઞાન સંબંધી જે આચાર છે, તેને જ્ઞાનાચાર કહે છે. તે જ્ઞાનાચારના નીચે પ્રમાણે આઠ પ્રકાર છે "काले विणए बहुमाणे "त्या: (१) , (२) विनय, (3) महुमान, (४) थान, (५) अनिझय, (6) Art, (७) अर्थ भने (८) तदुलय સમ્યકત્વને દર્શન કહે છે. દર્શન સંબંધી જે આચાર છે તેને દર્શનાચાર કહે છે. તે દર્શનાચાર સમ્યકત્વ યુક્ત જીના વ્યવહાર રૂપ હોય છે. તેના श्री. स्थानांग सूत्र :०४
SR No.006312
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy