SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ स्थानाङ्गसूत्रे छाया-पञ्च प्रतिसंलीनाः प्रज्ञप्ताः, तपथा-श्रोत्रेन्द्रियप्रतिसंलीनो यावत् स्पर्शेन्द्रियप्रतिसंलीनः । पञ्च अप्रतिसंलीनाः प्रज्ञप्ताः, तद्यथा-श्रोत्रेन्द्रियाप्रति संलीनो यावत् स्पर्शेन्द्रियापतिसंलीनाः । पञ्चविधः संवरः, प्रज्ञप्तः, तद्यथा-श्रोत्रेन्द्रिय संवरो यावत् स्पर्शेन्द्रियसंवरः । पञ्चविधोऽसंवरः प्रज्ञप्तः, तद्यथा-श्रोत्रेन्द्रिया संबरो यावत् स्पर्शेन्द्रियासंवरः ॥१० १७ ॥ टीका-पंच पडिसंलीणा' इत्यादि प्रतिसंलीना कूर्मवदिन्द्रियगोपना श्रोत्रेन्द्रियप्रतिसंलीनादिभेदैः पश्च संख्यकाः। अप्रतिसंलीना अपि श्रोत्रेन्द्रियापतिसंलीनादिभेदैः पञ्च संख्यका बोध्याः । संवरस्तु श्रोत्रेन्द्रियसंवरादिमेदैः पञ्चविधः। असंवरोऽपि श्रोत्रेन्द्रिया संवरादिभेदैः पञ्चविधो बोध्यः । अत्र श्रोत्रेन्द्रियादिरूपेण यः क्रमो निर्दिष्टः स तत्तदिन्द्रियस्य क्षयोपशमबाहुल्यकृतो बोध्यः। प्रतिसंलीनाप्रतिसंलीनत्वेन च धर्मी पुरुष उक्तः । संवरासंवरत्वेन तु धर्म एवेति ॥ सू० १७॥ ___ अब सूत्रकार संयतासंयत संबद्ध ही " पंच पडिसलीणा" यहांसे लेकर आरोपणा पर्यन्तके सात सूत्रों द्वारा कथन करते हैं___पंच पडिसंलीणा पण्णत्ता इत्यादि सूत्र १७ ॥ टीकार्थ-कूर्मकी तरह इन्द्रियोंका गोपन करनेवाले श्रोत्रेन्द्रिय प्रति संलीना. दिके भेदसे पांच कहे गये हैं, तथा अप्रतिसंलीन भी श्रोत्रेन्द्रिय अप्रतिसंलीन आदिके भेदसे पांच कहे गये हैं संवर भी श्रोत्रेन्द्रिय संवर आदिके भेदसे पाँच प्रकारका कहा गया है, तथा असंघर भी श्रोत्रेन्द्रिय असंवर आदिके भेदसे पांच प्रकारका कहा गया है, यहां जो श्रोत्रेन्द्रियादि रूपसे क्रम कहा गया है, वह उन २ इन्द्रियोंके क्षयोपशमकी व सूत्र४२ सयतासयत विषय “पंच पडिसंलीणा" थी सपने 'आरोपणा' ५-तना सात सूत्रानुं यन ४२ छे. "पंच पडिसलीणा पण्णता" इत्यादिટીકાર્થ-કાચબાની જેમ ઈન્દ્રિયનું ગોપન કરનારા શ્રોત્રેન્દ્રિય પ્રતિસલીન આદિના ભેદથી પાંચ પ્રકારના કહ્યા છે. અપ્રતિ સંલીનના પણ શ્રોત્રેન્દ્રિય અપ્રતિસલીન આદિ પાંચ ભેદ કહ્યા છે. સંવરના પણ શ્રોત્રેન્દ્રિય સંવર આદિ પાંચ ભેદ કહ્યા છે. અસંવર પણ શ્રોત્રેન્દ્રિય અસંવર આદિના ભેદથી પાંચ પ્રકારને કહ્યો છે. અહીં જે શ્રોત્રેન્દ્રિય આદિ રૂપે કમ કહેવામાં આવ્યો. છે તે કમ તે તે ઇન્દ્રિયના ક્ષપશમની બહુલતાને અનુલક્ષીને કહ્યો છે. શ્રી સ્થાનાંગ સૂત્ર : ૦૪
SR No.006312
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy