SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ सुथा टीका स्था०५ उ०२ सू०१७ प्रतिसलीनाऽप्रतिसंलीनतानिरूपणम् ९१ "धण्णा खलु ते देवा, विसयविमोहावि हंत जिणसविहे । धम्म सुणंति सम्मं, तित्थपभायं च कुवंति" ॥१॥ छाथा-धन्याः खलु ते देवाः विषयविमोहा अपि हन्त ! जिनसविधे । धर्म शृण्वन्ति सम्यक्, तीर्थ प्रभावं च कुर्वन्ति ।। इति ॥ इति पञ्चमं स्थानम् ५। एभिः पञ्चमिः स्थानः जीवाः सुलभबोधिका भवन्तीति बोध्यम् । स्थानस्थानिनोरभेदोपचारात् स्थानी एव स्थानत्वेन निर्दिष्ट इति ॥ सू० १६ ॥ ___ संयतासंयतसंबद्धमेव 'पंच पडिसंलीग इत्याचारभ्य आरोपणा पर्यन्तेन सूत्रसप्तकेन प्राह-- मूलम्-पंच पडिसलीणा पण्णत्ता, तं जहा-सोइंदियपडिसंलोणे जाय फासिदियपीडसंलोणे। पंच अप्पडिसलीणा, पण्णत्ता, तं जहा-सोइंदिय अप्पडिसलीणे जाव फासिंदिय अप्पडिसंलीणे। पंचविहे संवरे पण्णते, तं जहा-सोइंदियसंवरे जाव फासिंदियसंवरे । पंचविहे असंवरे पण्णत्ते, तं जहा-सोइंदियअसंवरे जाव फासिदिय असंवरे ॥ सू० १७॥ देववर्णवाद इस प्रकारसे है -" धण्णा खलु ते देवा" इत्यादि वे देव धन्य हैं, जो विषयोंसे विमुख रहते हैं और जिनेन्द्र भगवः न्तके निकट श्रुतचारित्ररूप धर्मका श्रवण करते हैं, और तीर्थकी प्रभावना करते हैं । इस प्रकारका यह पांचवां स्थान हैं-इस प्रकारके इन पांच कारणोंसे जीव सुलभ घोधिचाले होते हैं-यहां स्थान और स्थानीमें अभेदके उपचारसे स्थानीही स्थान रूपसे निर्दिष्ट हुआ है |सू० १६॥ પાંચમું સ્થાન–દેવને વર્ણવા કરવાથી પણ છવ સુલભ બોધિની प्राति ४२ छ. हेवानी या सा प्रमाणे ४२३ मे, "धण्णा खलु ते देवोत्या . “धन्य छ त वान विषयोथी सहा विभुम २७ છે અને જિનેન્દ્ર ભગવાનની સમીપે શ્રુતચારિત્ર રૂપ ધર્મનું શ્રવણ કરે છે, અને તીર્થની પ્રભાવના કરે છે. ” આ પ્રકારનું પાંચમું સ્થાન છે. આ પ્રકા. રના આ પૂર્વોક્ત પાંચ કારણેથી જીવ સુલભ બધિવાળે થાય છે. અહીં સ્થાન અને સ્થાનીમાં અભેદ ગણીને સ્થાની જ સ્થાન રૂપે નિર્દેશ કરવામાં भाव्य छ. ॥ स. १६ ॥ श्री. स्थानांग सूत्र :०४
SR No.006312
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy