SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ D स्थानाङ्गसूत्रे पक्षमाश्रित्य जीवकर्मणोषियोगाभावरूपो यो दोषस्त्ययाभिधीयते, सोऽयुक्त एव । अनादित्वेऽपि काञ्चनोपलयोरिव जीवकर्मणोः संयोगोव्युच्छिद्यमानो दृश्यते। उक्तञ्च-"जहवेह कंचणोयलसंजोगोऽणाइ संतइ गोऽपि । वोच्छिज्जइ सोवायं तह जोगो जीवकम्माणं ॥" छाया-यथा वेह काञ्चनोपलसंयोगोऽनादि सन्तति गतोऽपि । व्युच्छिद्यते सोपायं तथा योगो जीवकर्मणोः ॥ इति ॥ तथा अनादिरपि सन्तानी विनश्यति, यथा बीजाङ्करसन्तानः । उक्तश्च-" दग्धे बीजे यथात्यन्तं प्रादुर्भवति नाङ्करः। कर्मवीजे तथा दग्धे नारोहति भयाङ्करः ॥ १॥" सू०९॥ बन्धस्यानादित्वेऽपि कस्यचिद् भव्यात्मनो मोक्षो भवतीति मोक्षस्वरूपमाह मूलम्-एगे मोक्खे ॥ सू० १०॥ छाया--एको मोक्षः ॥ १० ॥ देखा जाता है अतः अनादिकालिक जीव कर्म का सम्बन्धरूप बन्ध माननेपर जीव और कर्म का यह बन्ध व्युच्छिन्न नहीं हो सकता है ऐसी दोषापत्ति लागू नहीं हो सकती है। उक्तंच-जह वेह कंचणो इत्यादि। तथा-अनादि भी सन्तानी वीजाकर संतानकी तरह नष्ट हो जाता है कहा भी है-" दग्धे बीजे" इत्यादि तात्पर्य कहने का यह है कि जिस तरह बीज के दग्ध हो जाने पर अङ्कर उत्पन्न नहीं होता है उसी प्रकार से कर्मरूपी बीज के दग्ध हो जाने पर नष्ट हो जाने पर भवरूपी अङ्कुर उत्पन्न नहीं होता है ॥९॥ હેવા છતાં પણ સુવર્ણ ને પાષાથી અલગ કરી શકાય છે, એમઆત્મા અને કર્મોને સંબંધ અનાદિકાળને હોવા છતાં પણ કર્મોને આત્માથી અલગ કરી શકાય છે. તેમને સર્વથા ક્ષય કરીને આત્મા મોક્ષની પ્રાપ્તિ કરી શકે છે. ४यु छे. “जह बेह" त्यादि તથા—-અનાદિકાળથી આત્માના પ્રદેશોની ઉપર જામેલાં કર્મો પણ બીજા. કરેની જેમ નષ્ટ થઈ જાય છે. ह्यु ५५ छ. “ दग्धे बीजे" त्या આ કથનને ભાવાર્થ એ છે કે જેમ દગ્ધ (બળી ગયેલા બીજમાંથી અકુર ઉત્પન્ન થતું નથી, એ જ પ્રમાણે કર્મરૂપી બીજ બળી જવાથી–નષ્ટ થઈ જવાથી–ભવરૂપી અંકુરની ઉત્પત્તિ થતી નથી. એ સૂત્ર ૯ છે શ્રી સ્થાનાંગ સૂત્ર : ૦૧
SR No.006309
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages710
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy