SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ सुघा टीका स्था० १ उ०१ सू० ८ अधर्मस्य एकत्वनिरूपणम् ५३ स्थित्यभावेन च सुखदुःखादिसंबन्धाभावात् सुखदुःखबन्धादिव्यवहारो नोपपघेत । उक्त च " तम्हा धम्मा धम्मा, लोगपरिच्छेयकारिणोजुत्ता। इहराऽऽगासे तुल्ले, लोगोऽलोगोत्ति को भेओ ? ॥१॥ लोगविभागाभावे, पडिघायाऽभावोऽणवत्थाओ । संववहाराभावे, संबंधाभावओ होज्जा ॥२॥ छाया--तस्माद् धर्माधौं लोकपरिच्छेदकारिणौ युक्तौ । इतस्थाऽऽकाशे तुल्ये लोकोऽलोक इति को भेदः ? ॥१॥ लोकविभागाभावे प्रतिघाताभावतोऽनवस्थातः।। संव्यवहाराभावः संबन्धाभावतो भवेत् ॥ २॥ इति सू० ८॥ इत्थम् आत्मनो लोकवृत्तित्वं धर्माधर्मास्तिकायोपगृहीतत्वं सदण्डत्वं सक्रियत्वं च सूचितम् । एवंभूत आत्मा कर्मणा वध्यते इति बन्धं निरूपयति मूलम्-एगे बंधे ॥ ९॥ ___ छाया-एको बन्धः ॥९॥ होने से सुखदुःख बन्ध आदि का व्यवहार नहीं बन सकेगा। कहा भी है-"तम्हा धम्मा धम्मा" तथा च "लोगविभागा भावे" इत्यादि। इस तरह आत्मा का लोक में रहना तथा धर्म और अधर्म द्रव्य द्वारा गति स्थिति में उसका उपकृत होना दण्डसहित होना क्रियासहित होना यह सब यहां तक सूचित किया गया है ऐसा आत्मा कर्म से बंधता है अतः अब बंध का निरूपण किया जाता है। 'एगे बंधे.' इत्यादि ॥९॥ मूलार्थ-बन्ध एक है ॥ ९॥ રિથતિને અભાવ રહેવાથી સુખદુઃખાદિ સંબંધને અભાવ રહેશે. એવી પરિ સ્થિતિમાં સુખદુઃખબંધ આદિનો વ્યવહાર જ નહીં સંભવી શકે ! “तम्हा धम्मा धम्मा ॥ तथा च "लोगविभागा भावे" त्यादि આ રીતે આત્મા લેકમાં રહે છે, તથા ધર્મ અને અધર્મદ્રવ્ય દ્વારા તે ગતિસ્થિતિમાં આવે છે, તે દંડસહિત હોય છે અને ક્રિયા સહિત હોય છે, એ વાતનું અહીં સુધીમાં નિરૂપણ થઈ ગયું છે. એવો આત્મા કર્મથી બંધાતો હોવાથી હવે બંધનું નિરૂપણ કરવામાં આવે છે – " एगे बंधे " त्या ॥६॥ सूत्रार्थ- मे छे. ॥ ६ ॥ શ્રી સ્થાનાંગ સૂત્ર : ૦૧
SR No.006309
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages710
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy