SearchBrowseAboutContactDonate
Page Preview
Page 689
Loading...
Download File
Download File
Page Text
________________ सुधा टीका स्था०३ उ०१ सू०२३ बादरतेजस्कायादानां स्थितिनिरूपणम् ६७३ सूत्राणि भवन्ति ३०। पुनरायुर्विषयकं सूत्रद्वयमिति सर्वसंकलनया द्वात्रिंशत्सूत्राणि भवन्ति ३२ ॥ सू० २२ ॥ आयुष्काधिकारास्थितिसूत्रमाह मूलम् -बायरतेउकाइयाणं उक्कोसेणं तिन्नि राइंदियाई ठिई पण्णत्ता । बायरवाउकाइयाणं उक्कोसेणं तिन्नि वाससहस्साइं ठिई पण्णत्ता । अह भंते ! सालीणं वीहीणं गोधूमाणं जवाणं जवजवाणं, एएसि णं धन्नाणं कोट्ठा उत्ताणं पल्ला उत्ताणं मंचा उत्ताणं मालाउत्ताणं ओलित्ताणं लित्ताणं लंछियाणं मुदियाणं पिहियाणं केवइयं कालं जोणी संचिटिइ ? गोयमा ! जहन्नेणं अंतोमुहत्तं,उक्कोसेणं तिणि संवच्छराई, तेण परं जोणी पमिलायइ, तेण परं जोणी पविद्धंसइ, तेण परं जोणी विद्धंसइ, तेण परं बीए अबीए भवइ, तेण परं जोणी बोच्छेओ पण्णत्तो। दोच्चाए णं सक्करप्पभाए पुढवीए णेरइयाणं उक्कोसेणं तिणि सागरोवमाइं ठिई पण्णत्ता । तच्चाए णं वालुयप्पभाए पुढवीए णेरइयाणं जहन्नेणं तिन्नि सागरोवमाइं ठिई पण्णत्ता ॥ सू० २३ ॥ भरत ऐरक्तक्षेत्र में उत्तमपुरुषोत्पत्तिविषयक १ सूत्र, तथा धातकीखण्ड के पूर्वार्ध पश्चिमाई विषयक २ सूत्र और पुष्करवरद्वीपा के पूर्वार्ध और पश्चिमा के २ सूत्र-ये ५ सूत्र, २५ सूत्रों के साथ मिलाने से ३० सूत्र हो जाते हैं। तथा आयु विषयक २ सूत्र और इनमें जोड़ देने से कुल ३२ सूत्र होते हैं ॥ मू०२२ ॥ જે પાંચ સૂત્ર થાય છે તેમને પૂર્વોક્ત ૨૫ સૂત્રેમાં ઉમેરવાથી ૩૦ સૂત્ર થાય છે. તે ૩૦ સૂત્રોમાં આયુવિષયક બે સૂત્ર ઉમેરવાથી કુલ ૩૨ સૂત્રો थ नय छे. ॥ सू. २२ ॥ શ્રી સ્થાનાંગ સૂત્ર ૦૧
SR No.006309
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages710
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy