SearchBrowseAboutContactDonate
Page Preview
Page 681
Loading...
Download File
Download File
Page Text
________________ - - सुधा टीका स्था० ३ उ० १ सू० २१ तीर्थनिरूपणम् दीवे महाविदेहे वासे एगमेगे चक्कवाहीवजयेतओ तित्था पण्णता, तं जहा-मागेहे, वरदामे, पभासे ३ । एवं धायइसंडे दीवे पुरस्थिमद्धेवि ६, पञ्चत्थिमद्धे वि ९, पुक्खरवरदीवद्धे पुरस्थिमद्धे वि १२, पञ्चत्थिमद्धे वि १५ ॥ सू० २१ ॥ छाया-जम्बूद्वीपे द्वीपे भारते वर्षे त्रीणि तीर्थानि प्रज्ञप्तानि, तद्यथा मा. गधं, वरदाम, प्रभासम् १। एवमैरव तेऽपि २। जम्बूद्वीपे द्वीपे महाविदेहे वर्षे एकैकस्मिन् चक्रवर्तिविजये त्रीणि तीर्थानि प्रज्ञप्तानि, तद्यथा-मागधं, वरदाम, प्रभासम् ३। एवं घातकीखण्डे द्वीपे पौरस्त्याइँऽपि ६, पाश्चात्याद्देऽपि ९, पुष्क रवरद्वीपाढे पौरस्त्याइँऽपि १२, पाश्चात्याऽपि १५ ॥ मू० २१ ॥ ___टीका-'जंबुद्दीवे' इत्यादि पञ्चदशसूत्री सुगमा, नवरं-तीर्थानि जलतीर्थानि । तानि जम्बूद्वीपस्य भारते वर्षे भरतक्षेत्रे पूर्वादिक्रमेण स्वनामख्यातानि त्रीणि पञ्चदशसूत्री का कथन करते हैं-'जंबूद्दीवे दीवे भारहे वासे' इत्यादि मुत्रार्थ-जम्बूद्वीप नामके द्वीप में स्थित भरतक्षेत्र में तीन तीर्थ कहे गये हैं जैसे-मागध १, वरदाम २, प्रभास ३, इसी तरह से ऐरवत क्षेत्र में भी तीन तीर्थ कहे गये हैं, इसी तरह से जम्बुद्वीप में स्थित जो महाविदेह क्षेत्र है उसमें एक चक्रवर्ति के विजय में तीन तीर्थ कहे गये हैं -जैसे मागध, वरदाम और प्रभास इसी तरह से धातकी खण्डद्वीप में पूर्वार्ध में भी ३, पश्चिमार्ध में भी ३, पुष्कर वर द्वीपार्ध में पूर्वार्ध में भी ३ और पश्चिमा में भी ३ हैं ऐसा समझना चाहिये । टीकार्थ-यहां तीर्थशब्दसे जलतीर्थ कहे गये हैं ये जलतीर्थ जम्बूद्वीपके सूत्रनु ४थन ४२ छ-" जंबूद्दीवे दीवे भारहे वासे” त्याह સૂત્રાર્થ-જંબુદ્વિપ નામના દ્વીપમાં આવેલા ભરતક્ષેત્રમાં નીચે પ્રમાણે ત્રણ તીર્થ Hai छ-(१) भाष, (२) १२ाम अने (3) प्रभास. मे प्रभारी भैरवत ક્ષેત્રમાં પણ ત્રણ તીર્થ કહ્યાં છે. એ જ પ્રમાણે જંબૂદ્વીપમાં આવેલા મહાવિદેહ ક્ષેત્રના એક એક ચક્રવતીના વિજયમાં ત્રણ તીર્થ કહ્યાં છે, જેમકે માગધ, વરદામ અને પ્રભાસ, એ જ પ્રમાણે ધાતકીખંડ દ્વીપના પૂર્વાર્ધમાં પણ ત્રણ અને પશ્ચિમમાં પણ ત્રણ તીર્થો છે. એ જ પ્રમાણે પુષ્કરવર દ્વીપાધના પૂર્વાર્ધમાં પણ ત્રણ અને પશ્ચિમમાં પણ ત્રણ તીર્થો છે. ટીકાર્ચ–અહીં તીર્થ શબ્દને જલતીર્થના અર્થમાં પ્રવેશ થયેલ છે. જંબુદ્વીપના था ८४ શ્રી સ્થાનાંગ સૂત્ર : ૦૧
SR No.006309
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages710
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy