SearchBrowseAboutContactDonate
Page Preview
Page 648
Loading...
Download File
Download File
Page Text
________________ स्थानाङ्गसूत्रे उक्तंच-" दुप्पडियारा माया पियरो सामी गुरू य लोएत्थ । तत्थ गुरू दुयलोए अइदुक्करतरपडीयारो ॥१॥ इति । छाया-दुष्पतिकारौ मातापितरौ स्वामी गुरुश्च लोकेऽत्र । तत्र गुरु द्वयलोके-अति दुष्करतरप्रतीकारः ॥१॥ तत्र प्रथमं मातापित्रोर्दुष्पतिकरतां प्रदर्शयति-कोऽपि पुरुषः सुपुत्र इत्यर्थः । अम्बापितरम्-अम्बया-मात्रा सहितं पितरं मातापितरावित्यर्थः, संपातरपि-संसम्यक् प्रातः संपातः-अरुणोदयसमकालमेवेत्यर्थः अम्बापितरं-स्वजननी जनक शतपाकसहस्रपाकतलैः अभ्यज्य-तैलाभ्यङ्ग शरीरसंवाहनं कृत्वा सुरभिणा-सुगन्धियुक्तेन गन्धाट्टकेन गन्धचूर्णेन उद्वर्त्य-उद्वर्तनं ' उवटना' इति प्रसिद्धं कृत्वा पुनस्त्रिभिरुदकैः-गन्धोदकेन उष्णोदकेन शीतोदकेन च मज्जयित्वा-स्वहस्तेन स्नपयित्वा तथा सर्वालङ्कारविभूषितं कृत्वा पश्चात् मनोज्ञ-सुस्वादुकं स्थालीपाक शुद्ध-पाकपात्रे मुसिद्ध विनापाकपात्रेण केवलाग्निना पाको न सुनिष्पन्नो भवतीतिविशेषणमेतत् । पुनः कीदृशमित्याह-' अट्टारस० ' इत्यादि, अष्टादश व्यञ्जनानि रसव्यजकवस्तूनि सूपादीनि, अष्टादशव्यन्जनानि यथावाले, ऐसे धर्मगुरु के यहां धर्माचार्य कहा गया है। कहा भी है'दुप्पडियारा मायापियरो' इत्यादि। माता पिता के प्रत्युपकार करने के पाठ में जो मनोज्ञ विशेषण आहारका आया है उसका तात्पर्य सुस्वादु भोजन से है । स्थालीपाक शब्द से यह प्रकट किया गया है कि पाकपात्रमें पकाया गया भोजन अच्छी तरह से पक जाता है, विना पाक पात्रके केवल अग्निसे निष्पन्न भोजन सुनिष्पन्न नहीं होता है जिन अठारह प्रकार के व्यानों से वह भोजन सहित होता है, उनके नाम इस प्रकार से हैं यहां व्यंजन शब्द આ ત્રણેને ઉપકાર એટલે બધે હોય છે કે તેમને બદલે વાળવાનું કાર્ય हु०४२ ५६ ५३ छ. ४युं न छ :-" दुपडियारा मायापियरो" छत्याल માતાપિતાના ઉપકારને બદલે વાળવાના કથનમાં આહારની સાથે જે મનોજ્ઞ વિશેષણ વપરાયું છે, તેના દ્વારા સુસ્વાદુ ભોજન સૂચિત કરાયું છે. સ્થાલીપાક” શબ્દ દ્વારા એ વાત પ્રકટ કરવામાં આવી છે કે પાપાત્રમાં પકાવવામાં આવેલું ભેજન સારી રીતે પાકી (રધાઈ) જાય છે, પાકપાત્રને ઉપયોગ કર્યા વિના માત્ર અગ્નિથી તૈયાર થયેલું ભેજન સુનિષ્પન્ન (સારી રીતે તૈયાર થયેલું) હોતું નથી. તે ભેજનની સાથે જે ૧૮ પ્રકારના વ્યંજને પીરસવાની વાત કરી છે, તે વ્યંજનનાં નામ નીચે આપવામાં આવ્યાં છે. શ્રી સ્થાનાંગ સૂત્ર : ૦૧
SR No.006309
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages710
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy