SearchBrowseAboutContactDonate
Page Preview
Page 617
Loading...
Download File
Download File
Page Text
________________ सुधा टीका स्था०३ उ० १ सू०९ वृक्षदृष्टान्तेन पुरुषप्ररूपणम् ६०१ रित्रपुरुषश्चापि वाच्यः ४ । पुनः पुरुषत्रैविध्यम् , तत्र-वेदानुभवनप्रधानः पुरुषो वेदपुरुषः । स च पुरुषवेदानुभूतिकाले स्त्री पुनपुंस केषु त्रिष्वपि भवति, "वेयपुरिसो तिलिंगो वि पुरिस वेयाणुभूइकालम्मि" इति वचनात् , यथा- स्त्रीकामितारूपपुरुष वेदसंपन्नानि स्त्री पुरुष नपुंसकानीति । इदमुक्तं भवति-स्त्रीकामुकी स्त्री, स्त्रीकामुकः पुरुषः, स्त्री पुरुष कामुकं नपुंसकं चेति । यद्वा-स्त्रीनपुंसकवेषधारी पुरुषो वेदपुरुषः कथ्यते, अयं वेदेन पुरुषः वेषेणतु स्त्री, नपुंसकं वापि भवति १, चिह्नः-पुरुषचिह्नःश्मश्रुरोमादिभिरूपलक्षितः पुरुषश्चिह्नपुरुषः, चिह्नमात्रेण पुरुषो न तु यथार्थतया, यथा-इमश्रुपभृतिचिह्नयुक्तं नपुंसकभिति । यद्वा-चिह्वन-वेषेण पुरुषचिह्न चारित्ररूप भावप्रधानपुरुष चारित्रपुरुषमें लिया गया है। वेदपुरुषमें पुवेदानुभव प्रधानतावाला पुरुष गृहीत हुआ है । यह पुंवेदानुभवप्रधान पुरुष वेदानुभूति काल मे स्त्री, पुनपुसक तीनों में भी होता है। कहा भी है-"वेयपुरिसो तिलिंगोवि पुरिमवेयाणुभूइकालम्मि" स्त्री पुं नपुंसक स्त्रीकामितारूपपुरुषवेदसंपन्न होते है । तात्पर्य इस कथनका ऐसा है कि पुरुष की चाहनावाली स्त्री होती है, स्त्रीको चाहनावाला पुरुष होता है । और स्त्रीपुरुष दोनों की चाहनावाला नपुंसक होता है। अथवा स्त्री नपुंसक वेषधारी जो पुरुष होता है वह वेदपुरुष है । ऐसा पुरुष केवलवेद से पुरुष होताहै वेषसे तो वह स्त्री या नपुंसक होताहै। श्मश्रु, रोम-दाढो मूछ आदिरूप जो पुरुषचिह्न हैं उन चिह्नोंसे उपलक्षित जो पुरुषहै वह चिह्न पुरुष है, यह चिह्न पुरुष चिह्न मात्रसे पुरुष होताहै यथार्थ रूप में पुरुष नहीं होता। વેદપુરુષમાં પુંવેદાનુભવની પ્રધાનતાવાળા પુરુષ ગ્રહણ કરવામાં આવેલ છે. તે પૃવેદાનુભવપ્રધાન પુરુષ, પુરુષવેદાનુભૂતિકાળમાં સ્ત્રી, ૫ (પુરુષ) અને नस, से त्रणेमा ५७ ७ श छ. ४धु ५० मछ-" वेयपुरिसो तिलिंगो वि पुरिसयाणुभूइकालम्मि ' श्रीननस स्त्री मिता३५ पुरुषवे. सपन्न હોય છે. આ કથનનું તાત્પર્ય એ છે કે પુરુષની ચાહનાવાળી સ્ત્રી હોય છે, સ્ત્રીની ચાહનાવાળે પુરુષ હોય છે, અને સ્ત્રી અને પુરુષ, એ બન્નેની ચાહ નાવાળે નપુંસક હોય છે અથવા સ્ત્રીનપું સક વેષધારી જે પુરુષ હોય છે તેને વેદપુરુષ કહે છે, એ પુરુષ કેવળ વેદની અપેક્ષાએ જ પુરુષ હોય છે, વેષની અપેક્ષાએ તે તે સ્ત્રી અથવા નપુંસક હોય છે અથ, રોમ (દાઢી-મૂછ) આદિ રૂપ જે પુરુષચિહ્ન છે, તે ચિહ્નોથી ઉપલક્ષિત જે પુરુષ છે તેને ચિપુરુષ કહેવાય છે, તે ચિહ્ન પુરુષ તે ચિહ્નોની અપેક્ષાએ જ પુરુષ લાગે છે, પણ યથાર્થ રૂપે તે પુરુષ હોતો શ્રી સ્થાનાંગ સૂત્ર : ૦૧
SR No.006309
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages710
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy