SearchBrowseAboutContactDonate
Page Preview
Page 610
Loading...
Download File
Download File
Page Text
________________ स्थानाङ्गसूत्रे छाया-त्रिविधा गर्दा प्रज्ञप्ता, तद्यथा-मनसा वैको गर्हते, वचसा वैको गर्हते कायेन वैको गहते, पापानां कर्मणामकरणतया ॥१॥ अथवा गर्दा त्रिविधा प्रज्ञप्ता, तद्यथा-दीर्धामप्येकोऽद्धां गर्ह ते, हस्वामप्येकोऽदां गर्हते, कायमप्येकः प्रतिसंहरति पापानां कर्मणामकरणतया ।२। त्रिविधं प्रत्याख्यानं प्रज्ञप्तं, तद्यथामनसा वैकः प्रत्याख्याति, वचसा वैकः प्रत्याख्याति, कायेन वैकः प्रत्याख्याति । एवं यथा गर्दा तथा प्रत्याख्यानेऽपि द्वावाला पकौ भणितव्यौ ॥ सू० ८ ॥ टीका-'तिविहा गरिहा' इत्यादि, गर्हासूत्रद्वयं सुगमम् ।। नवरं-गईते-जुगुप्सते दण्डं स्वकीयं परकीयमात्मानं वा । कथमित्याहपापानां कर्मणामकरणतया हेतुभूतया हिंसादिवर्जने नेत्यर्थः, कायगीं हि पापकर्माऽप्रवृत्त्यैव भवतीति भावः १। अथवा-प्रकारान्तरेणपि गर्दा त्रिविधा भवति, तथाहि-दीहंपेगे' इत्यादि, एकः-कश्चित् दीर्घामप्यद्धां-दीर्घ कालं यावद्गर्हते । एवमेकः कश्चिद् इस्वं कालं यावद् गई ते । एकः कश्चित् कायमपिटीकार्थ-गर्दा तीन प्रकारकी कही गईहै ।जैसे कोइ एक मनसे गीं करता है कोई एक वचन से गर्दा करता है । कोई एक काय से गर्दा करता है, गर्दा किनकी करता है ! इसके लिये कहा गया है कि-"पावाणं कम्माण अकरणयाए" कृत पापकों की अकरण रूपसे गर्दा करता है अर्थात् जो पापकर्म मेरे द्वारा पहिले किये गये हैं अब मैं उन पापकको नहीं करूँगा। इस प्रकारके उनके प्रति आत्मग्लानि करता हुआ भविष्य में उनके न करने के लिये अपने आपको तैयार करता है यही गहीं है, कोई मन से हुए पापकर्मो पर १, कोई वचन से हुए पापकों पर २, “तिविहा गरिहा पण्णत्ता "त्याहि ટીકાર્ય–ગર્લા ત્રણ પ્રકારની કહી છે--(૧) કેઈક જીવ મનથી ગહ કરે છે, (૨) કેઈક જીવ વચનથી ગહ કરે છે અને (૩) કેઈક જીવ કાયાથી નહીં કરે છે. તે જીવ શેની ગહ કરે છે? या प्रश्न उत्त२ ३२ मे डामा मायुं छे -“ पावाणं कम्माणं अकरणयाए" ते १ त ५॥५४भनी ५४२६१३थे गड ४२ छे. थेट પિતાના દ્વારા જે પાપકર્મોનું સેવન થઈ ગયું છે, તે પાપકર્મોનું ભવિષ્યમાં પિતે સેવન નહીં કરે એ નિશ્ચય કરે છે અને થઈ ગયેલાં પાપકર્મોને માટે તેને આત્મા ગ્લાની અનુભવે છે તથા ભવિષ્યમાં એવું ન કરવાને માટે પિતાને તૈયાર કરે છે. આ પ્રમાણે કરવું તેનું નામ જ રહી છે. (૧) કઈ મનથી થયેલા પાપકર્મી પર ઘણા પ્રકટ કરે છે, (૨) કોઈ વચનથી થયેલાં પાપકર્મો શ્રી સ્થાનાંગ સૂત્ર : ૦૧
SR No.006309
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages710
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy