SearchBrowseAboutContactDonate
Page Preview
Page 575
Loading...
Download File
Download File
Page Text
________________ - - - - - सुधा टीका स्था०३ उ० १ सू० १ इन्द्रस्वरूपनिरूपणम् ५५९ ___ मूलम्-तओ इंदा पण्णत्ता, तं जहा--णामिंदे ठवणिंदे दविदे। तओ इंदा पण्णत्ता, तं जहा-णाणिंदे दंसणिंदे चरित्तिदे। तओ इंदा पपणत्ता, तं जहा -देविंदे असुरिंदे मणुस्सिदे ॥सू.१॥ __छाया-त्रय इन्द्राः प्रज्ञप्ताः, तद्यथा-नामेन्द्रः स्थापनेन्द्रः द्रव्येन्द्रः । त्रय इन्द्राः प्रज्ञप्ताः, तद्यथा-ज्ञानेन्द्रः दर्शनेन्द्रः चारिगेन्द्रः । त्रय इन्द्राः प्रज्ञप्ताः, तद्यथा-देवेन्द्रः असुरेन्द्रः मनुष्येन्द्रः ॥ सू० १॥ टीका-' तओ इंदा' इत्यादि सूत्रत्रयं सुगमम् ।। नवरम्-नामेन्द्रः सचेतनस्य यस्य कस्यचिद् गोपालदारकादेः अचेतनस्य वा वस्तुनः प्रासादादेः ' इन्द्रः' इत्ययथार्थ नाम क्रियते । स नामेन्द्रः नाम: मात्रेणेन्द्र इत्यर्थः १ । स्थापनेन्द्रः-यद् इन्द्राधभिपायेण स्थाप्यते काष्ठकर्मादी सद्भावस्थापनया असद्भावस्थापनया वा — इन्द्रः' इति स्थापना क्रियते २ । टीकार्थ-तीन इन्द्र कहे गये हैं जैसे नामेन्द्र, स्थापनेन्द्र और द्रव्येन्द्र इस तरह से भी तीन इन्द्र कहे गये हैं-जैसे ज्ञानेन्द्र, दर्शनेन्द्र और चारिवेन्द्र तथा देवेन्द्र, असुरेन्द्र और मनुष्येन्द्र सचेतन जिस किसी गोपालदारक आदिका अथवा अचेतन प्रासाद आदि वस्तुका जो इन्द्र ऐसा नाम किया जाताहै वह नाम इन्द्र है नामइन्द्र में जिस इन्द्र का नाम रखा गया है उस इन्द्र के गुण आदि उसमें नहीं होते हैं केवल व्यवहार चलाने के लिये ही यह नाम निक्षेप किया जाता है स्थापना दो प्रकार की है एक सद्भावस्थापना और दूसरी असद्भावस्थापना इन्द्र आदि के अभिप्राय के वशवर्ती हुए जीव के द्वारा जो काष्ठ पाषाण आदि में उसके आकार की अथवा विना आकार की ઈન્દ્ર ત્રણ કહ્યા છે, જેમકે નામેન્દ્ર, સ્થાપનેન્દ્ર અને દ્રવ્યું. આ રીતે પણ ત્રણ ઈન્દ્ર કહ્યા છે-જ્ઞાનેન્દ્ર, દર્શનેન્દ્ર અને ચારિન્દ્ર. તથા બીજી રીતે પણ ત્રણ ઈન્દ્ર કહ્યા છે–દેવેન્દ્ર, અસુરેન્દ્ર અને મનુષ્ય. * સચેતન જે કઈ ગોપાલદારક આદિનું અથવા અચેતન પ્રાસાદ (ભવન) मातुनु २ न्द्र' मे नाम पाय छ, तर 'नामेन्द्र' ४ छ. નામેન્દ્રમાં જે ઈન્દ્રનું નામ રાખવામાં આવ્યું હોય છે તે ઈન્દ્રના ગુણ આદિને સદા સદૂભાવ જ હોતું નથી, પરંતુ માત્ર વ્યવહાર ચલાવવાને માટે જ તે નામ આપવામાં આવ્યું હોય છે. સ્થાપના બે પ્રકારની કહી છે-(૧) સદ્દભાવ સ્થાપના, (૨) અસદુભાવ સ્થાપના. ઈન્દ્ર આદિની માન્યતાને અધીન થયેલા જીવ દ્વારા કાક, પાષાણ આદિમાં, તેના આકારની કે અનાકારની શ્રી સ્થાનાંગ સૂત્ર : ૦૧
SR No.006309
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages710
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy