SearchBrowseAboutContactDonate
Page Preview
Page 564
Loading...
Download File
Download File
Page Text
________________ ५४८ स्थानाङ्गसूत्रे यिकतयोत्पन्न, तद्यथा - सुभूमः - अष्टमश्चक्रवर्ती ब्रह्मदत्तश्च द्वादशः । तत्र च तयोस्त्रयस्त्रिंशत्सागरोपमाणि स्थितिरस्तीति ।। सू० ५२ ॥ स्थिति प्रसङ्गाद् भवनपत्यादीनां स्थितिं प्रतिपादयितुं पञ्चसूत्रीमाह मूलम् - असुरिंदवजियाणं भवणवासीणं देवाणं देसूणाई दो पलिओ माई ठिई पण्णत्ता १ सोहम्मे कप्पे देवाणं उक्कोसेणं दो सागरोवभाई ठिई पण्णत्ता २ । ईसाणे कप्पे देवाणं उक्को सेणं साइरेगाई दो सागरोवमाई ठिई पण्णत्ता ३ | सणंकुमारे कप्पे देवाणं जहन्नेणं दो सागरोवमाइं ठिई पण्णत्ता ४ | माहिंदे कप्पे देवाणं जहन्नेणं साइरेगाईं दो सागरोत्रमाई ठिई पण्णत्ता ॥ सू० ५३ ॥ छाया - असुरेन्द्रवर्जितानां भवनवासिनां देवानां देशोने द्वे पल्योपमे स्थितिः प्रज्ञप्ता १| सौधर्मेकल्पे देवानामुत्कर्षेण द्वे सागरोपमे स्थितिः प्रज्ञप्ता २। ईशाने कल्पे देवानामुत्कर्षेण सातिरेके द्वे सागरोपमे स्थितिः प्रज्ञप्ता ३। सनत्कुमारे कल्पे देवानां जघन्येन द्वे सागरोपमे स्थितिः प्रज्ञप्ता ४। माहेन्द्रे कल्पे देवानां जघन्येन सातिरेके द्वे सागरोपमे स्थितिः प्रज्ञप्ता ५ ॥ सू० ५३ ॥ आठवां चक्रवर्ती हुआ है तथा दूसरे का नाम ब्रह्मदत्तचक्रवर्ती था यह १२ वां चक्रवर्ती हुआ है नैरयिक की पर्याय से उत्पन्न हुए हैं वहां इनकी ३३ सागरोपम की स्थिति है ।। सू०५२ ॥ स्थिति के प्रसङ्ग से अब सूत्रकार भवनपति आदिकों की स्थिति को प्रतिपादन करने के लिये इस पञ्चसूत्री का कथन करते हैं ( असुरिंद वज्जियाणं भवणवासीणं देवाणं ) इत्यादि । એકનું નામ સુભૂમ આઠમા ચક્રવર્તી અને બીજાનું નામ બ્રહ્મદત્ત ચક્રવર્તી હતું. સુભૂમ આઠમા ચક્રવર્તી થઇ ગયા અને બ્રહ્મદત્ત ખારમા ચક્રવર્તી થઈ ગયેા. તે બન્ને સાતમી નરકમાં ઉત્પન્ન થયા છે. ત્યાં તેમની સ્થિતિ ૩૩ સાગરીभनी उही छे. ॥ सू. ५२ ॥ પહેલા સૂત્રમાં સ્થિતિના ઉલ્લેખ થયા છે. આ સંબંધને અનુલક્ષીને સૂત્રકારે નીચેનાં પાંચ સૂત્રમાં ભવનપતિ આદિ દેવાની સ્થિતિનુ પ્રતિપાદન ty" d—“ wyfieaffauroi zagareñoi Zaroi » Sulle, શ્રી સ્થાનાંગ સૂત્ર : ૦૧
SR No.006309
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages710
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy